निद्राविकारः एकः गम्भीरः निद्राविकारः अस्ति यत्र श्वसनं पुनः पुनः स्थगितम् आरभ्यते च । अस्याः स्थितिः पीडिताः जनाः पुनः पुनः श्वसनस्य विरामं कुर्वन्ति, तथैव श्वासप्रश्वासयोः श्वसनं च कुर्वन्ति . एतेन रक्ते प्राणवायुस्तरः न्यूनीकरोति, येन एषा स्थितिः घातकः भवितुम् अर्हति ।

रिपोर्ट्-पत्रेषु उल्लेखितम् यत् निद्रा-निरीक्षण-विशेषतायाः उपयोगेन नूतन-एप्पल्-घटिका-श्रृङ्खला-१० उपयोक्तृषु निद्रा-अवरोध-विज्ञानस्य अन्वेषणं कर्तुं समर्थः भविष्यति । ततः उपयोक्तारं सचेष्टयितुं शक्नोति, अधिकपरीक्षाणां अनुशंसा च कर्तुं शक्नोति ।

अन्येषु प्रमुखेषु स्वास्थ्यविशेषतासु एतैः संवेदकैः एकत्रितस्य स्वास्थ्यदत्तांशस्य संसाधने परिवर्तनं भवति ।

अस्मिन् Apple Watch इत्यत्र एव न अपितु iPhone इत्यस्मिन् Health app इत्यस्मिन् नूतनानां एल्गोरिदम् इत्यस्य उपयोगः अपि अन्तर्भवति यत् एप्पल् वॉच इत्यत्र एव न अपितु अलिन्दस्य स्फुरणं अन्वेष्टुं शक्यते इति।

बहुप्रतीक्षितः कार्यक्रमः, यस्य टैगलाइन् “इट्स् ग्लोटाइम्” इति ९ सितम्बर् दिनाङ्के भविष्यति इति अपेक्षा अस्ति ।

Watch Series 10 इत्यस्य अन्येषु सम्भाव्यविशेषतासु किञ्चित् बृहत्तराः प्रदर्शनाः, पतलाः केसः च अस्ति यः 44mm तथा 48mm इत्येतयोः आकारयोः उपलभ्यते

ततः परं, Apple Watch Ultra’s Depth app इत्यस्य समर्थनं कर्तुं उत्तमजलप्रतिरोधेन सह अपि आगन्तुं शक्यते ।

अन्यत् अपेक्षितं विशेषता अस्ति “Reflections” इति घड़ीमुखं यत् परिवेशप्रकाशस्य प्रतिक्रियां करोति ।

नूतनानां परिवर्तनानां अभावेऽपि एप्पल् रक्तस्य आक्सीजनसंवेदकस्य विशेषतां न समाविष्टं करिष्यति यत् तया मसिमो इत्यनेन सह पेटन्टविवादस्य अनन्तरं विद्यमानघटिकाभ्यः निष्कासितम्।

एप्पल् वॉच् हृदयस्वास्थ्यविशेषताः यथा उच्चनिम्नहृदयसूचना, हृदयसुष्ठुता, अनियमिततालसूचना, ईसीजी एप्, अलिन्दस्य तंतुः (AFib) इतिहासः च प्रदातुं प्रसिद्धा अस्ति अनेकेषां प्राणानां रक्षणाय अपि अस्य योगदानं कृतम् अस्ति ।

मेमासे एप्पल् वॉच सीरीज् ७ इत्यनेन दिल्लीमहिलायाः असामान्यहृदयतालस्य सचेष्टनं कृत्वा तस्याः जीवनं रक्षितम् । जनवरीमासे लण्डन्-नगरस्य एकः वैद्यः रक्तस्य आक्सीजनस्य स्तरं निरीक्षमाणस्य एप्पल् वॉच् इत्यस्य प्रतिबन्धितस्य नाडी-आक्सिमीटर् इत्यस्य उपयोगेन वायुमध्यभागे एकस्याः वृद्धायाः महिलायाः जीवनं रक्षितवान् ।

गतवर्षे एप्पल् वॉच् इत्यनेन एकस्य ट्रेल रनरस्य जीवनं रक्षितुं साहाय्यं कृतम्, यतः सः धावनस्य समये पतितः ततः परं एम्बुलेन्सं आहूय।