सेलिब्रिटी टॉक शो इत्यस्य आयोजकः स्टैण्ड अप कॉमेडियन कपिल शर्मा अस्ति।

प्रोमो आरभ्यते कपिलः कथयति यत्, “कृपया तस्य पुरुषस्य स्वागतं कुर्वन्तु, यः १५ कोटिभ्यः अधिकं अभिलेखान् विक्रीतवान्...एड् शीरन।”

कृष्णा अभिषेकः अग्रे वदति यत्, “एते जनाः वदन्ति यत् ‘Ad’ o Netflix, अनुमानं कुरुत, एड् शीरनः आगतः।”

कपिलः एड् इत्यस्मै अपि वदति यत् “त्वं मम अपेक्षया वयसि कनिष्ठः असि । परन्तु अहं आङ्ग्लभाषायां भवतः था कनिष्ठः अस्मि।”

वैश्विकः पॉप्-चिह्नः देसी गच्छति, अपि च स्वस्य प्रसिद्धस्य ‘शेप् आफ् यू’ इत्यस्य ट्रैकस्य भङ्गरा-रीमिक्स् गायति ।

भिडियो अग्रे प्रेक्षकाणां एकः बालिका “I love you Ed” इति उद्घोषयति इति दृश्यते, t यस्य एड् उत्तरति: “Love you too” इति।

ततः कपिलः वदति यत् अहं भवतः भिडियो पश्यामि। त्वं शाहरुखखानस्य गृहं गतः त्वं तं मिलितवान् वाह।”

ततः एड् एसआरके इत्यस्य प्रतिष्ठितसंवादं हिन्दीभाषायां “बडे बडे शेह्रोन् मेई ऐसी छोटी छोटी बातेइन् होति रेहति हैं”, इति वक्तुं प्रयतते, १९९५ तमे वर्षे एसआरके, काजोल च अभिनीतस्य संगीतस्य रोमान्टिकस्य नाटकस्य ‘दिलवाले दुल्हनिया ले जायेन्गे’ (डीडीएलजे) इत्यस्मात्

एड् हृदयं जित्वा SRK इत्यस्य हस्ताक्षर DDLJ मुद्रायां पोजं ददाति।

ततः चतुर्वारं ग्रॅमी-विजेता सुनील ग्रोवरस्य कृते एकं यादृच्छिकं हिन्दी-भोजपुरी-गीतं गायति यत् सः मञ्चे निर्मितवान्- “आयो आयो लखनपाल नु जनमदी आयो।”

सुनीलः, यः रॉकस्टाररूपेण परिणतः अस्ति, सः एड् इत्यस्मै वदति, “अस्माकं कार्यक्रमः i राजस्थानम् अस्ति, अतः भवन्तः नियुक्ताः सन्ति।”

कपिलः “सः विशेषतया मां मिलितुं आगतः” इति वदन् भिडियो समाप्तः । To whic एड् हिन्दीभाषायां उत्तरं ददाति, “नहि नहि... mere show hai Mumbai me” इति।

पोस्ट् इत्यस्य शीर्षकं अस्ति यत् “The perfect collaboration doesn’t exis...” इति ।

शनिवासरे रात्रौ ८ वादने नेटफ्लिक्स् इत्यत्र एषः प्रकरणः प्रसारितः भविष्यति।