हास्यविधा इति चलच्चित्रस्य पटकथा पूर्वमेव सज्जा अस्ति, अमितोषनागपालेन च लिखिता अस्ति। एतत् चलच्चित्रं उत्तरभारते स्थितम् अस्ति ।

ऋचा स्वस्य प्रसूतिविरामसमये स्वकार्यस्य विषये टिप्पणीं कृतवती यत् “यद्यपि अहं सर्वेषां महिलानां कृते वक्तुं न शक्नोमि, यतः प्रत्येकस्य व्यक्तिस्य उपरि निर्भरं भवति यत् तेषां यात्रा कीदृशी अस्ति, अहं यथाशीघ्रं पुनः कार्यं कर्तुं निश्चितः अस्मि, न तु क दीर्घविरामः, यथा मम लम्बितप्रतिबद्धताः सन्ति” इति ।

अभिनेत्री अभिनेत्री अभिनेत्री अली फजल इत्यनेन सह विवाहिता अस्ति यत् सा स्वस्य मातुः प्रेरणाम् गृह्णाति, या अनुग्रहेण, कार्यक्षमतया च द्वयोः भूमिकायोः प्रबन्धनं कृतवती

“मम विश्वासः अस्ति यत् अहं उभयकार्यं प्रभावीरूपेण अपि सम्भालितुं शक्नोमि यतोहि एतत् भवतः परितः यत् प्रकारस्य समर्थनव्यवस्था अस्ति तथा च भवतः सहभागी कियत् हस्तगतः इति विषये निर्भरं भवति। मम सन्दर्भे तानि द्वयोः विषययोः चिन्तनं कृत्वा अहं धन्यः इति अनुभवामि” इति सा अवदत् ।

सा सामान्यतः बहिः इति न अनुभवति ।

“मया दृष्टं यत् मुम्बईनगरस्य बदमाशाः महिलाः ९ मासे यावत् स्थानीयरेलयानानि गृह्णन्ति, कार्यं कर्तुं गच्छन्ति, स्वगजराः अक्षुण्णाः सम्यक् सज्जाः दृश्यन्ते। अहं साधारणभारतीयमहिलायाः अतीव प्रेरितः अस्मि तथा च न इच्छामि यत् एतस्य चिकित्सास्थितिरूपेण चिकित्सिता भवतु, न। जीवनस्य स्वाभाविकः भागः अस्ति" इति ।

चलचित्रस्य निर्माणस्य समीपस्थः स्रोतः अवदत् यत् ऋचा इत्यस्याः पटकथा अतीव रोचते तथा च एषा यथार्थतया मजेदारः अवधारणा अस्ति।

“पूर्वनिर्माणकार्यं अगस्तमासे भविष्यति, अक्टोबर्मासे च तलयोः गमिष्यति। उत्तरे शिशिरस्य कगारे एव अस्य चलच्चित्रस्य शूटिंग् करणीयम् अस्ति” इति सा अपि अवदत् ।