चेन्नई, ट्रॉपिकल एग्रोसिस्टम (इंडिया) प्राइवेट् लिमिटेड् इत्यनेन आगामिखरीफसस्यस्य ऋतुतः पूर्वं स्वस्य नवीनतमं श्रेणी o कृषिसमाधानस्य अनावरणं कृतम् इति कम्पनी मंगलवासरे अवदत्।

कम्पनी स्वस्य उत्पाद पोर्टफोलियो मध्ये १६ यावत् नवीनप्रस्तावः योजितवती अस्ति येषु मूलभूतकृषिप्रथाः समाविष्टाः सन्ति येषु फसलस्य पश्चात् परिचर्या प्रदातुं बीजचिकित्सा अन्तर्भवति।

ट्रॉपिकल एग्रोसिस्टम (भारत) प्राइवेट् लिमिटेड् संस्थापकः वी के झावे इत्यनेन विज्ञप्तौ उक्तं यत्, "कीटाः, रोगाः, मृत्तिका-अभावाः इत्यादीनां सस्य-सम्बद्धानां विषयाणां प्रभावीरूपेण प्रबन्धनार्थं उन्नत-प्रौद्योगिकी-सूत्रैः कृषकान् सुसज्जयितुं वयं स्वस्य मिशन-मध्ये अडिगाः स्मः।"

उत्पादानाम् नूतनश्रेण्यां कीटनाशकाः, शाकनाशकाः, बायोलॉजिका उत्पादाः च सन्ति येन कृषिसमुदायस्य पूर्तये भवति ।

"भारतीयकृषकाः शीर्षस्तरीयकृषिसमाधानस्य प्रवेशस्य अर्हन्ति, अतः एव अस्माकं नवीनताप्रयोगशालानां उत्पाददलानां च माध्यमेन वयं प्रमुखसस्यानां परिणामान् वर्धयितुं भविष्यं च सुदृढं कर्तुं नूतनसमाधानं विकसितुं निरन्तरं प्रयत्नशीलाः स्मः" इति झावेरः अजोडत्।