इन्सुलिनप्रतिरोधस्य कारणानि पूर्णतया न अवगतानि परन्तु अतिरिक्तभारः शारीरिकक्रियाकलापस्य अभावः च मुख्याः योगदानकारकाः इति चिन्तितम्

अधिकं ज्ञातुं चीनदेशस्य शाडोङ्ग-प्रान्तीय-अस्पताले अन्तःस्रावीविज्ञानविभागस्य जिंग् वु-सहकारिभिः सह यूके-बायोबैङ्कस्य आँकडानां विश्लेषणं कृतम्, यत्र यूके-देशस्य ५,००,००० तः अधिकैः जनाभिः प्रदत्ता आनुवंशिक-चिकित्सा-जीवनशैली-सूचनाः सन्ति

प्रत्येकस्य प्रतिभागिनः TyG सूचकाङ्कस्य गणनायै कोलेस्टेरोल् सहितं रक्तशर्करायाः, वसायाश्च स्तरस्य उपयोगः कृतः – इन्सुलिनप्रतिरोधस्य मापः ।

TyG सूचकाङ्कस्य स्कोरः ५.८७ तः १२.४६ यूनिट् यावत् आसीत्, यत्र औसतं पठनं ८.७१ यूनिट् आसीत् ।

अध्ययनस्य आरम्भे अधिकाः TyG-अङ्कः, अतः इन्सुलिन-प्रतिरोधस्य उच्चतरः, प्रतिभागिनः पुरुषाः, वृद्धाः, न्यूनसक्रियाः, धूम्रपानकर्तारः, मोटापेन सह जीवन्ति च इति प्रवृत्तिः आसीत्, इति अध्ययनं Diabetologia इति पत्रिकायां प्रकाशितम् अभवत्

१३ वर्षाणां मध्यमं यावत् प्रतिभागिनां स्वास्थ्यस्य निरीक्षणं कृत्वा शोधकर्तारः इन्सुलिनप्रतिरोधं ३१ रोगैः सह सम्बद्धं कर्तुं समर्थाः अभवन् ।

इन्सुलिनप्रतिरोधः एतेषु २६ विकासस्य अधिकजोखिमेन सह सम्बद्धः आसीत्, यत्र निद्राविकारः, जीवाणुसंक्रमणं, अग्नाशयशोथः च सन्ति, यत्र इन्सुलिनप्रतिरोधस्य अधिकः प्रमाणः अस्याः स्थितिः अधिकसंभावनायाः सह सम्बद्धः आसीत्

महिलासु इन्सुलिन् प्रतिरोधस्य प्रत्येकं एक-एकक-वृद्धिः अध्ययनकाले मृत्योः ११ प्रतिशतं अधिक-जोखिमेन सह सम्बद्धा आसीत् ।

एतेन महिलासु सर्वकारणमृत्युना सह इन्सुलिनप्रतिरोधः सम्बद्धः इति ज्ञातम् । पुरुषाणां कृते कोऽपि लिङ्कः न प्राप्तः।

विशेषतः इन्सुलिनप्रतिरोधस्य प्रत्येकं एक-एकक-वृद्धिः निद्रा-विकारस्य १८ प्रतिशतं अधिकं जोखिमं, जीवाणु-संक्रमणस्य ८ प्रतिशतं अधिकं जोखिमं, अग्नाशयशोथस्य ३१ प्रतिशतं अधिकं जोखिमं च सम्बद्धम् इति अध्ययनेन ज्ञातम्

“अस्माभिः दर्शितं यत् इन्सुलिन् प्रतिरोधस्य प्रमाणस्य आकलनेन तेषां व्यक्तिनां पहिचानं सम्भवति येषां स्थूलता, उच्चरक्तचापः, हृदयरोगः, बवासीरः, सायटिका इत्यादीनां रोगानाम् विकासस्य जोखिमः भवति” इति वु अवदत्