इस्लामाबाद, पाकिस्तानस्य वित्तमन्त्री मुहम्मद औरङ्गजेबः गुरुवासरे अवदत् यत् अस्मिन् मासे IMF-सङ्गठनेन सह नूतनं बेलआउट्-पैकेज् सुरक्षितं कर्तुं सर्वकारः आशां कुर्वन् अस्ति, यतः सः प्रतिपादितवान् यत् वैश्विकऋणदातृणा सह वार्ता "सकारात्मकरूपेण" प्रचलति इति।

डॉलर-अभिभुक्षितः पाकिस्तानः अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) ६ अरब डॉलरात् अधिकस्य सौदान् प्राप्तुं सीमां प्रति पृष्ठं नमति।

वित्तमन्त्री राष्ट्रियसभायाः वित्तविषये स्थायीसमित्याः सूचनां दत्त्वा अवदत् यत्, “आईएमएफ-सङ्गठनेन सह वार्ता सकारात्मकरूपेण प्रगतिशीलाः सन्ति।

सः इस्लामाबादस्य वाशिङ्गटननगरस्य वैश्विकऋणदातृणां च मध्ये जुलैमासे नूतनस्य बेलआउट् कार्यक्रमस्य विषये कर्मचारीस्तरस्य सम्झौतां प्राप्तुं सकारात्मकप्रगतेः विषये आशावादं प्रकटितवान्।

सः अवदत् यत् IMF पाकिस्तानं कठिननिर्णयान् कर्तुं बाध्यते, यत्र पूर्वमेव बजटे आरोपिताः नूतनाः कराः अपि सन्ति।

"कोषे वास्तविक-आयस्य उपरि करस्य आवश्यकता वर्तते, यत् न्याय्यम्" इति मन्त्री अवदत् ।

कोऽपि देशः ९ प्रतिशतं कर-सकलघरेलु-उत्पाद-अनुपातेन चालयितुं न शक्नोति इति प्रतिपादयन् औरङ्गजेबः अनुपातं १३ प्रतिशतं यावत् वर्धयितुं प्रतिज्ञां कृतवान्

गतमासे सर्वकारेण वित्तवर्षस्य २०२४-२५ (वित्तवर्ष २५) कृते करभारयुक्तं १८.८७७ खरबरूप्यकाणां बजटं प्रस्तुतम् यस्य उद्देश्यं IMF-सङ्घस्य सन्तुष्ट्यर्थं सार्वजनिकराजस्वस्य समर्थनं भवति।

परन्तु IMF अद्यापि प्रसन्नः नास्ति इति कथ्यते, कृषिक्षेत्रे अधिकं करं स्थापयितुम् इच्छति, यत् पूर्वं नाममात्रकरं दातुं बहुधा अनुमतम् आसीत्

मन्त्री स्थायीसमित्याः सम्बोधनं कुर्वन् अग्रे अवदत् यत् सैन्यस्य सेवासंरचनायाः केचन परिवर्तनाः क्रियन्ते, सम्पूर्णे संरचनायां संशोधनस्य आवश्यकता अस्ति इति प्रतिपादितवान्

सः अवदत् यत् पाकिस्तानस्य सशस्त्रसेनानां कृते योगदानात्मकपेंशनव्यवस्था आरभ्यते।

वित्तमन्त्री उक्तवान् यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् आरभ्य सिविलसेवकानां कृते व्यवस्था सूचिता अस्ति; तथापि सैन्यसेनानां कृते नूतना पेन्शनयोजना २०२५ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् आरभ्य प्रवर्तते ।

जुलैमासस्य प्रथमदिनात् सेवायां सम्मिलिताः नूतनयोजनायाः अन्तर्गतं पेन्शनं प्राप्नुयुः इति सः अपि अवदत्।

औरङ्गजेबः अपि अवदत् यत् गतवित्तवर्षे सर्वे आर्थिकसूचकाः सकारात्मकाः एव सन्ति, विदेशीयविनिमयसञ्चयः तु ९ अरब अमेरिकीडॉलर्-रूप्यकाणां बहु उपरि एव अस्ति।