मुम्बई, अल्लू अर्जुनस्य बहुप्रतीक्षितस्य चलच्चित्रस्य "पुष्पा २: द रुल्" इत्यस्य नूतना प्रदर्शितस्य तिथिः अस्ति, अधुना ६ दिसम्बर् दिनाङ्के विश्वव्यापीरूपेण सिनेमागृहेषु प्रदर्शितं भविष्यति इति निर्मातारः घोषितवन्तः।

सुकुमारेन निर्देशितं "पुष्पा २: नियमः" अर्जुनस्य "पुष्पा १: द राइज" इत्यस्य उत्तरकथा अस्ति, यत् २०२१ तमस्य वर्षस्य डिसेम्बरमासे प्रदर्शितस्य अनन्तरं देशे विशालं ब्लॉकबस्टरं जातम् आसीत्

सोमवासरे सायं X इत्यत्र एकस्मिन् पोस्ट् मध्ये प्रोडक्शन् बैनर Mythri Movie Makers इत्यनेन चलच्चित्रस्य नूतनं विमोचनतिथिं साझां कृतम्, यत् पूर्वं अगस्तमासस्य १५ दिनाङ्के सिनेमागृहेषु आगन्तुं निश्चितम् आसीत्।

"वयं भवद्भ्यः उत्तमं दातुं अभिलषन्तः स्मः। बृहत्पर्दे स्मरणीयस्य अनुभवस्य प्रतीक्षा वर्धते। #Pushpa2TheRule Grand release worldwide on 6th DECEMBER 2024. तस्य नियमः अद्भुतः भविष्यति। तस्य नियमः अभूतपूर्वः भविष्यति," इति स्टूडियो इत्यनेन सह पोस्ट् कृतम् बिल्कुल नवीन पोस्टर।

मिथ्री मूवी मेकर्स् इत्यनेन अपि एकं वक्तव्यं प्रकाशितम्, यत्र चलच्चित्रस्य प्रदर्शनं स्थगयितुं कारणं व्याख्यातम् ।

"'पुष्पा २: नियमः' अत्यन्तं प्रतीक्षितेषु भारतीयचलच्चित्रेषु अन्यतमम् अस्ति। पुष्पा: द राइजस्य अपारसफलतायाः अनन्तरं उत्कृष्टतां प्रदातुं अस्माकं दायित्वं महतीं वर्धितम्। वयं चलच्चित्रं सम्पन्नं कर्तुं समये एव प्रदर्शितुं च अथकं कार्यं कुर्मः .

"किन्तु अवशिष्टस्य शूटिंग्, तदनन्तरं पोस्ट्-प्रोडक्शन्-कार्यस्य कारणात् वयं २०२४ तमस्य वर्षस्य अगस्त-मासस्य १५ दिनाङ्के चलच्चित्रं न प्रदर्शयिष्यामः" इति स्टूडियो

कम्पनी अवदत् यत् एषः निर्णयः "चलच्चित्रस्य, प्रेक्षकाणां, सर्वेषां हितधारकाणां च" हिताय कृतः ।

गुणवत्तायाः सम्झौतां विना बृहत्पटले स्मरणीयम् अनुभवं प्रदातुं अस्माकं लक्ष्यम् अस्ति" इति वक्तव्ये उक्तम् ।

स्टूडियो इत्यनेन एतावता चलच्चित्रस्य टीजरः अपि च द्वौ गीतौ -- "पुष्पपुष्पा" "सूसेकी" च -- प्रकाशितौ, सर्वासु भाषासु "अतिशयप्रतिसादः" "हृदयप्रदः" इति उक्तवान्

"वयं प्रतिज्ञामहे यत् भवन्तः यथार्थतया प्रेम्णा पश्यन्ति इति चलच्चित्रं प्रदास्यामः। विश्वव्यापी प्रेक्षकाणां अस्माकं भागिनानां च अचञ्चलसमर्थनस्य कृते वयं हृदयेन धन्यवादं वदामः। मीडिया, चलच्चित्र-उद्योगाः अपि अविश्वसनीयरूपेण समर्थकाः अभवन्।

"'पुष्पा २: नियमः' इदानीं २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ६ दिनाङ्के विश्वव्यापीरूपेण प्रदर्शितः भविष्यति । वयं भवद्भ्यः उत्तमं दातुं प्रतिबद्धाः स्मः, भवन्तः च सिनेमागृहेषु केवलं उत्तमं एव पश्यन्ति" इति वक्तव्यस्य समाप्तिः

रश्मिका मण्डन्ना इत्यनेन अपि अभिनीता "पुष्प: द राइज" इत्यस्मिन् आन्ध्रप्रदेशराज्यस्य सेशाचलमपर्वतेषु एव वर्धमानस्य दुर्लभस्य काष्ठस्य लालचन्दनस्य तस्करीसङ्घस्य न्यूनवेतनमजदूरस्य (अर्जुन्) उदयस्य चित्रणं कृतम्

प्रथमभागे अर्जुनस्य शीर्षकपात्रस्य मलयालमतारकस्य फहधफैसिलस्य धमकीकृतस्य निरीक्षकस्य भंवरसिंहशेखावतस्य च मध्ये संघर्षः स्थापितः आसीत् ।

"पुष्पा २: द रुल्" इत्यस्य निर्माणं मिथ्री मूवी मेकर्स् इत्यस्य नवीन येर्नेनी, वाई रविशंकर च सुकुमार राइटिङ्ग्स् इत्यनेन सह मिलित्वा कृतवन्तौ ।