जार्ज वाशिंगटनविश्वविद्यालयस्य अध्ययनेन अमेरिकादेशे कोकोउत्पादानाम् महत्त्वपूर्णप्रतिशतभागे भारीधातुस्तरस्य विषये ज्ञातम्, यत्र जैविकपदार्थेषु अधिकप्रदूषणस्तरः दृश्यते।

जीडब्ल्यू स्कूल् आफ् मेडिसिन् एण्ड् हेल्थ साइंसेज इत्यस्मिन् लेह फ्रेम् तथा चिकित्साशास्त्रस्य छात्रः जैकब् हैण्ड्स् इत्येतयोः नेतृत्वे अष्टवर्षेषु डार्क चॉकलेट् सहितं ७२ उपभोक्तृकोको उत्पादानाम् विश्लेषणं कृतवान् यत् सीसः, कैडमियमः, आर्सेनिकः च दूषणं भवति

बुधवासरे एतत् निष्कर्षं प्रकाशितम्, Frontiers in Nutrition इति पत्रिकायां।

तेषां सूचितं यत् अध्ययनं कृतानां उत्पादानाम् ४३ प्रतिशतं सीसस्य अधिकतमं अनुमतमात्रास्तरं, कैडमियमस्य ३५ प्रतिशतं च अतिक्रान्तम्। कोऽपि उत्पादः आर्सेनिकस्य सीमां न अतिक्रान्तवान् । उल्लेखनीयं यत् जैविकपदार्थेषु अकार्बनिकसमकक्षानाम् अपेक्षया सीसस्य, कैडमियमस्य च अधिकस्तरः प्रदर्शितः ।

जीडब्ल्यू-संस्थायाः एकीकृतचिकित्सायाः निदेशकः लेफ् फ्रेमः चॉकलेट् इत्यादीनां खाद्यानां सेवनं संयमस्य उपरि बलं दत्तवान् येषु भारीधातुः भवितुम् अर्हति, यथा टूना इत्यादीनां बृहत् मत्स्यानां, अप्रक्षालितस्य ब्राउन् राइसस्य च "यद्यपि भोजने भारीधातुः पूर्णतया परिहरितुं अव्यावहारिकं भवति तथापि भवन्तः किं कियत् च सेवन्ते इति मनसि स्थापयितुं महत्त्वपूर्णम्" इति फ्रेमः सल्लाहं दत्तवान् ।

अध्ययनेन दूषणस्य विस्तारस्य मूल्याङ्कनार्थं अधिकतमानुमतमात्रास्तरस्य सीमायाः उपयोगः कृतः । अधिकांशग्राहकानाम् कृते एतेषां कोको-उत्पादानाम् एकैकं सेवनं स्वास्थ्याय महत्त्वपूर्णं जोखिमं न जनयितुं शक्नोति, परन्तु बहुविधं सेवनं वा अन्यैः भारीधातुस्रोतैः सह संयुक्तं सेवनं सुरक्षितस्तरात् अधिकं संपर्कं जनयितुं शक्नोति

उच्चसीसस्तरयुक्तेषु आहारपदार्थेषु शंखमत्स्यं, अङ्गमांसम्, दूषितमृत्तिकायां उत्पादितानि अथवा न्यूनकठोरविनियमयुक्तदेशेभ्यः आयातानि खाद्यानि वा पूरकाणि वा सन्ति

कैडमियमस्य कृते चिन्ता कतिपयेषु समुद्रीशर्करासु विशेषतः हिजिकी-वृक्षेषु अपि विस्तृता अस्ति । उपभोक्तारः सम्भाव्यसञ्चितसंपर्कजोखिमानां विषये अवगताः भवेयुः, विशेषतः जैविककोकोउत्पादैः सह ।

हृदय-संज्ञानात्मक-लाभानां सहितं डार्क-चॉकलेटस्य प्रतिष्ठित-स्वास्थ्य-लाभानां बावजूदपि, अध्ययनेन विशेषतया भारी-धातु-प्रदूषणं विचार्य अग्रे संशोधनस्य आवश्यकता प्रकाशिता अस्ति