जर्नल् आफ् द अमेरिकन् मेडिकल डायरेक्टर्स् एसोसिएशन् (JAMDA) इति पत्रिकायां प्रकाशितस्य अध्ययनस्य ज्ञातं यत् दशसु वृद्धेषु रोगिषु एकः आस्पतेः स्थापनसमये प्रतिकूलदवाप्रतिक्रियाः (ADRs) अनुभवति।

फ्लिण्डर्स् मेडिकल सेण्टर् इत्यस्मिन् चिकित्सामहाविद्यालयस्य तथा जनस्वास्थ्यस्य सल्लाहकारचिकित्सकः जोशुआ इङ्ग्लिस् इत्यनेन जनसंख्यायाः वृद्धत्वात् अधिकदीर्घकालीनस्थित्या सह उपस्थिताः रोगिणः च औषधसम्बद्धहानिनिवारणस्य महत्त्वं वर्धमानस्य उपरि बलं दत्तम्।

"अस्माभिः ज्ञातं यत् ६५ वर्षाणि अपि च अधिकवयसः आस्पतेः स्थापितेषु रोगिषु औषधस्य प्रतिकूलप्रतिक्रियाः आस्पतेः दीर्घकालं यावत् स्थातुं, मृत्युस्य च अधिकजोखिमेन सह सम्बद्धाः सन्ति" इति इङ्ग्लिस् अवदत्

६५ वर्षाणि अपि च ततः अधिकवयसः ७०० तः अधिकानां रोगिणां परीक्षणं कृत्वा एतत् ज्ञातं यत् उच्चरक्तचापस्य औषधानि, प्रबलवेदनाशामकदवाः, प्रतिजीवनानि च इत्यादीनां एडीआर-इत्यनेन रोगीनां परिणामेषु महत्त्वपूर्णः प्रभावः भवति

अध्ययनेन प्रकाशितं यत् प्रत्येकं एडीआर विस्तारिते अस्पताले वासस्य, मृत्युदरस्य च सम्भावनाम् वर्धयति।

इङ्ग्लिस् सफलप्रतिजीवकप्रबन्धनकार्यक्रमसदृशानां उच्चजोखिमयुक्तानां औषधानां प्रबन्धनार्थं अस्पतालव्यापीबहुविषयकदलानां कार्यान्वयनस्य आह्वानं कृतवान्

"उच्चजोखिमयुक्तानां औषधानां उपयोगस्य निरीक्षणं कुर्वन्ति, हस्तक्षेपाणां समन्वयं कुर्वन्ति, रोगिभिः चिकित्सकैः च सह कार्यं कुर्वन्ति इति औषधप्रबन्धनकार्यक्रमाः वृद्धरोगिणां अस्पतालवासस्य समये महत्त्वपूर्णरूपेण रक्षणं कर्तुं शक्नुवन्ति" इति सः अवदत्

एडीआर-निवृत्त्यर्थं स्वास्थ्यपरिणामेषु सुधारं कर्तुं च अधिकलक्षितरणनीतयः विकसितुं विशेषतया विक्षिप्ततायाः वृद्धानां रोगिणां सहभागितायाः अग्रे शोधस्य अनुशंसा भवति