वाशिङ्गटन [अमेरिका], अभिनेता जूड् लॉ केचन स्मरणीयप्रदर्शनानि दातुं प्रसिद्धः अस्ति । तथापि सः स्वस्य करियरस्य एकस्य निर्णयस्य विषये खेदं अनुभवति । लॉ २००० तमे दशके आरम्भे सुपरमैन् भूमिकां अङ्गीकृतवान् यतः "इदं केवलं निष्क्रान्तः अभवत्," यत् सः जानाति यत् सः मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् 'फैन्टास्टिक बीस्ट्स्' चलच्चित्रे डम्बलडोररूपेण च अभिनयं कृतवान् इति दृष्ट्वा प्रहसनीयं ध्वन्यते इति वेरायटी इत्यस्य समाचारः

अभिनेता दावान् अकरोत् यत् ब्रेट् रटनर् इत्यस्य असफलसुपरमैन् परियोजनायां मेन् आफ् स्टील इत्यस्य चित्रणार्थं तस्य समीपं गतं, यस्याः घोषणा २००२ तमे वर्षे अभवत्, यत् जे.जे. अब्राम्सस्य 'सुपरमैन: फ्लाईबाई' पटकथा।

"अतः एतत् सत्यम्। आम्। अपि च प्रेमालापस्य प्रक्रिया प्रचलति स्म" इति लॉ अवदत्। "अहं च सर्वदा प्रतिरोधं कृतवान् यतोहि एतत् केवलं निष्क्रियमिव अनुभूतम्। अपि च अहं जानामि यत् भवान् वक्तुं शक्नोति, 'अच्छा, परन्तु भवान् योन्-रोग्, डम्बलडोर च क्रीडितवान्!' केवलं एकं पदं अतिदूरं इव अनुभूतम्" इति सः अपि अवदत् ।

"तदा ब्रेट् रटनर् निर्देशनं कर्तुं गच्छति स्म इति मन्ये। तेषां पटकथा च नासीत्, यदि मम सम्यक् स्मरणम् अस्ति" इति लॉ साझां कृतवान्।

सः अग्रे अवदत्, "किं तेषां पटकथा आसीत्? अहं एकं पठितवान् इति न स्मरामि। एतत् बहुकालपूर्वम्। ते मम कृते सूटम् आनयन्ति स्म। ते चिन्तयन्ति स्म यत् 'एतत् भवतः मनः परिवर्तयितुं शक्नोति।'

परिधानस्य परीक्षणम् अपि लॉ इत्यस्य मनसि न प्रेरितवान् यत् सः सुपरमैन् इत्यस्य चित्रणं कर्तव्यम् इति । तस्य विपरीतम् अनुमानानाम् अभावे अपि लॉ क्रिस्टोफर रीव्स् इत्यस्य मूलसुपरमैन्-परिधानस्य परीक्षणं न कृतवान्, "अधिकधातुकं" किमपि विकल्पितवान् ।

"किमपि, अहं तत् प्रयतितवान् अहं च दर्पणं दृष्टवान् मम भागः प्रारम्भे इव आसीत्, 'वाह, एतत् उत्तमं भविष्यति', ततः अहं केवलं चिन्तितवान्, 'न, भवन्तः न शक्नुवन्ति - न शक्नुवन्ति एतत् कुरु। "अहं च स्वयमेव न विक्रीतवान्। अहं च दूरं गतः तथापि चलच्चित्रं कदापि न अभवत्। अतः सम्भवतः किमपि न कृतवान् स्यात्" इति वेरायटी इति वृत्तान्तः।