मुम्बई, संगीतस्य रोमाञ्चकारी श्रृङ्खला "चमक" 16 अगस्त दिनाङ्के द्वितीयभागेन सह स्ट्रीमिंगसेवा SonyLIV इत्यत्र पुनः आगमिष्यति।

निर्माता-निर्देशकस्य रोहित-जुगराज-चौहानस्य कृते आगतः एषः शो २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे प्रथमभागेन सह स्ट्रीमर-मञ्चे अवतरितः आसीत् ।

"चमक: निष्कर्षः" इति शीर्षकेण द्वितीयभागे परमवीरसिंहचीमायाः काला प्रतिशोधस्य सशक्तं अन्वेषणं प्रारभ्यते, यतः सः स्वपितुः निधनस्य पृष्ठतः सत्यस्य विषये अवगतः अभवत् इति सोनीएलआईवी इत्यनेन प्रेसविज्ञप्तौ उक्तम्।

"स्वस्य स्वर्गीयपितुः विरासतां पुनः प्राप्तुं निश्चितः काला वर्धमानतनावानां, तीव्रसङ्घर्षस्य च सामनां करोति यत् पूर्वस्मात् अपि अधिकं दावान् उत्थापयति" इति कथानकं पठितम्

शो इत्यस्य प्रथमः सीजनः काला इत्यस्य अनुसरणं कृतवान् यत् सः एकः युवा आकांक्षी रैपरः आसीत् यः कनाडादेशात् पुनः पञ्जाबदेशम् आगत्य तारासिंहस्य – पौराणिकस्य गायिकायाः ​​मृत्युं विमोचयति – यस्याः पौराणिकगायकः यः पूर्णप्रदर्शनस्य मध्ये गोलिकाभिः मृतः आसीत्

"चामक" इत्यत्र मनोजपहवा, मोहित मलिक, ईशा तलवार, मुकेश छाबरा, राजकुमार कन्वलजीतसिंह, सुविन्दर (विक्की) पाल, आकाशसिंह च दृश्यन्ते । गिप्पी गरेवालः श्रृङ्खलायां विशेषरूपेण दृश्यते ।

अस्य शो इत्यस्य निर्माणं गीतांजलि मेहेलवा चौहान, रोहित जुगराज चौहान, सुमीत दुबे च सन्ति ।