मुम्बई (महाराष्ट्र) [भारत], अभिनेत्री प्रीति जिन्टा, या प्रायः स्वस्य व्यक्तिगतजीवनस्य मधुराणि झलकानि साझां कुर्वती दृश्यते, सा अद्यैव अमेरिकादेशे सूर्य्यस्य प्रातःकाले भ्रमणं कुर्वन्तौ स्वस्य द्विजबालकौ गिआ, जय च आराध्यचित्रं पातितवती।

रविवासरे स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये गृहीत्वा 'वीर-जारा'-अभिनेत्री स्वस्य द्विजयोः एकं प्रियं चित्रं साझां कृतवती । चित्रे पृष्ठभूमितः डायनासोरस्य प्रतिमा दृश्यते ।

जयः ग्रे-टोपीयुक्तं पीतं परिधानं धारयति, गिआ तु डेनिम-शॉर्ट्स्, पंखैः च सह मुद्रित-शीर्षे प्रियं दृश्यते । लॉस एन्जल्सनगरे सूर्य्यप्रकाशयुक्ते प्रातःकाले उभौ बालकौ महान् समयं यापयन्तौ दृश्यन्ते।

पृष्ठभूमितः 'लव यू जिन्दगी' इति गीतं वाद्यमानेन अभिनेत्री सङ्गीतस्पर्शं अपि योजितवती ।

चित्रेण सह प्रीतिः एकं शीर्षकं योजितवती यत् "अस्माकं प्रातःकाले डायनासोरं नमस्कारं कृत्वा #simplethings #family #ting," इति ।

[उद्धरण]









इन्स्टाग्रामे एतत् पदं पश्यन्तु
























[/उद्धरण]

कार्यमोर्चे प्रीतिः राजकुमारः संतोषी इत्यस्य निर्देशिकेन 'लाहौर १९४७' इत्यनेन उद्योगे पुनरागमनं कर्तुं सर्वं सज्जा अस्ति ।

एषा परियोजना प्रीति इत्यस्याः कृते महत्त्वपूर्णं माइलस्टोन् चिह्नयति यतः सा विरामस्य अनन्तरं रजतपर्दे पुनः आगच्छति ।

आमिरखानस्य बैनरेण निर्मितस्य 'लाहौर १९४७' इति सन्नी देओलस्य आमिरखानस्य प्रोडक्शन्स् इत्यस्य च महत्त्वपूर्णं सहकार्यं भवति ।

गत अक्टोबर् मासे आधिकारिकतया एतस्य चलच्चित्रस्य घोषणा अभवत्, यत् तस्य तारा-सम्पन्नस्य कलाकारानां, आशाजनक-कथा-प्रकारस्य च कारणेन ध्यानं आकर्षितवान् ।

दिग्गजनटः शबाना आजमी, अली फजल च 'लाहौर १९४७' इत्यस्य कलाकारेषु महत्त्वपूर्णभूमिकायां सम्मिलितौ स्तः । अस्मिन् चलच्चित्रे सनी देओल् अपि स्वस्य अग्रजपुत्रेण करण देओल् इत्यनेन सह स्क्रीनस्पेस् साझां करिष्यति।