एकस्मिन् समये जेपीसी-अध्यक्षः जगदम्बिका पालः अपि विपक्षशिबिरस्य संसदसदस्यैः सह उष्णवचनविनिमये प्रवृत्तः ।

अखिलभारतीयमुस्लिमव्यक्तिगतकानूनमण्डलेन प्रस्तावितसंशोधनविषये स्वविचाराः प्रदत्ताः, विधेयकस्य विरोधं च कृत्वा समागमः समाप्तः।

एआईएमपीएलबी इत्यनेन २०० पृष्ठीयं प्रतिवेदनं प्रस्तुतम् यस्मिन् विधेयकस्य विरोधार्थं प्रमुखबिन्दवः प्रकाशयन्तः बोर्डस्य बिन्दवः समाविष्टाः आसन्।

एआईएमपीएलबी विशेषतया 'वक्फ बाय यूजर' विषये प्रस्तावानां विरोधं कृतवान् तथा च वक्फ बोर्डेन सह सम्बद्धेषु विषयेषु डीएम इत्यस्मै दातव्यः अधिकारः।

सभायां वदन् एआइएमपीएलबी-प्रतिनिधिः अवदत् यत् - "वयं सर्वाणि संशोधनानि अङ्गीकुर्वन्ति।"

एआइएमपीएलबी इत्यनेन विधेयकं "इस्लामविरोधी मुस्लिमविरोधी" इति अपि वर्णितम् । अस्मिन् विषये तस्य विचाराः बैठक्यां बोर्डस्य अध्यक्षः मौलाना सैफुल्लाह रहमानी, कासिम रसूल इलियासः, अधिवक्ता सम्शद् च इत्यादयः पञ्चभिः सह प्रस्तुताः।

सर्वेषु शमशद् इत्यनेन वक्फ (संशोधन) विधेयकस्य विरोधस्य पृष्ठतः एआइएमपीएलबी इत्यस्य कारणानां पृष्ठतः कारणानि रेखांकयन् अस्मिन् विषये दीर्घकालं यावत् उक्तम्।

इदानीं पसमण्डा मुस्लिममहाजः विधेयकस्य प्रस्तावितानां संशोधनानाम् समर्थनं कृतवान् ।

विधेयकं "८५ प्रतिशतं मुसलमानानां कृते लाभप्रदम्" इति वर्णयन् मुस्लिमसमुदायस्य दलितान् आदिवासिनश्च स्वस्य परिधिमध्ये समावेशयितुं अपि आग्रहं कृतवान्

परन्तु विधेयकस्य समर्थने जेपीसी-समागमस्य समये पसमण्डा मुस्लिममहाजः यदा वदति स्म तदा विपक्षस्य सांसदैः बहुधा व्यत्ययः अभवत् ।

अनेन भारतीयजनतापक्षस्य सांसदानां विपक्षस्य सांसदानां च मध्ये उष्णविवादाः अभवन् ।

विपक्षस्य सांसदानां रुखस्य आलोचनां कुर्वन्तः भाजपा-संसदकाः स्वस्य क्रोधं निराशां च प्रकटितवन्तः, विपक्षस्य सांसदाः आरोपं कृतवन्तः यत् यदि कोऽपि मुस्लिम-सङ्गठनः विधेयकस्य आलोचनां करोति तर्हि मौनम् अस्ति तथा च यदा प्रस्तावितानां संशोधनानाम् समर्थनं कस्यापि मुस्लिम-संस्थायाः समर्थनं भवति तदा "कोलाहलं जनयति" इति।

पटना-नगरस्य चाणक्य-कानून-विश्वविद्यालयस्य कुलपतिः मुस्लिम-बुद्धिजीवी च प्रो.

वक्फसम्बद्धेषु विषयेषु डीएम-भ्यः अधिकारं दातुं प्रस्तावः सः "अशुद्धः" इति उक्तवान् । तदतिरिक्तं विधेयकस्य प्रस्तावितानां अन्येषां प्रावधानानाम् अपि विरोधं कृतवान् ।

मुस्तफा "सर्वस्य शिरः न्यस्य" विधेयकं प्रवर्तयितुं सर्वकारेण आग्रहं कृतवान् ।

समागमे आम आदमीपक्षस्य सांसदः संजयसिंहः, एआईएमआईएम-सांसदः असदुद्दीन ओवैसी च चिन्तितवन्तौ यत् गृहमन्त्री अमितशाहः विधेयकस्य विषये चर्चायै जेपीसी-समित्याः समक्षं प्रेषितः अपि किमर्थं वदति स्म।

विपक्षस्य सांसदाः अपि वक्फ (संशोधन) विधेयकस्य विषये "जेपीसी दबावे स्थापिताः सन्ति" इति दावान् कृतवन्तः ।

एतेषां सर्वेषां मतानाम्, प्रतिविचाराणां च कारणेन सभायाः समये उष्णं वचनस्य आदानप्रदानं जातम् ।

समागमस्य क्रमेण भाजपासांसदः वक्फ-सम्पत्त्याः दस्तावेजीकरणस्य विषये अपि वदति स्म, येन अन्यः उष्णतर्कस्य दौरः अभवत् यस्मिन् जेपीसी-अध्यक्षः जगदम्बिका पालः अपि सम्मिलितः आसीत्