कोलकाता, सीबीआइ गुरुवासरे टीएमसी-युवनेतृणां आशीषपाण्डेयस्य, यः आरजी-कर-चिकित्सा-महाविद्यालये एण्ड्-अस्पताले च गृह-कर्मचारिणः अपि अस्ति, तस्य वैद्यस्य बलात्कार-हत्या-सम्बद्धे प्रश्नोत्तरं कृतवती इति एकः अधिकारी अवदत्।

पाण्डेयः रात्रौ विलम्बेन गमनात् पूर्वं सीबीआई-सङ्घस्य सीजीओ-सङ्कुलकार्यालये घण्टाभिः यावत् प्रश्नं कृतवान् इति सः अवदत्।

"पाण्डेयस्य दूरभाषसङ्ख्या कतिपयानां व्यक्तिनां कालसूचिकासु प्राप्ता। सः प्रशिक्षुवैद्यस्य शवस्य प्राप्तदिने साल्टलेक्-नगरस्य एकस्मिन् होटेले एकया महिलामित्रेण सह चेक-इनं कृतवान् आसीत्। तस्मिन् दिने तस्य क्रियाकलापाः निश्चयितुं वयं प्रयत्नशीलाः स्मः। सीबीआई-अधिकारी अवदत्।

पाण्डेयस्य बुकिंग्, कृतानां भुक्तिनां च विवरणाय होटेल-अधिकारिणः अपि सीबीआइ-संस्थायाः आह्वानं कृतम् ।

"होटेल-कक्षं एप्-माध्यमेन बुकं कृतम् आसीत् । सः अगस्त-मासस्य ९ दिनाङ्के अपराह्णे चेक-इनं कृत्वा परेण दिने प्रातःकाले प्रस्थितवान् । वयं तस्य तत्र वासस्य किं प्रयोजनम् इति ज्ञातुं प्रयत्नशीलाः स्मः" इति अधिकारी अवदत्।

प्रशिक्षुवैद्यस्य शवः अगस्तमासस्य ९ दिनाङ्के चिकित्सालये प्राप्तः, येन राष्ट्रव्यापी आक्रोशः उत्पन्नः ।