राजकुमाररावः जान्हवीकपूरः च अभिनीतौ नवीदिल्ली-चलच्चित्रेण प्रथमसप्ताहस्य समाप्तेः समये १७.१२ कोटिरूप्यकाणि संग्रहितानि इति निर्मातारः सोमवासरे अवदन्।

शरणशर्मा इत्यनेन निर्देशितं, ज़ी स्टूडियो, धर्म प्रोडक्शन्स् इत्यनेन निर्मितं च रोमान्टिकं क्रीडानाटकं शुक्रवासरे नाट्यगृहे प्रदर्शितस्य मिश्रितप्रतिक्रियायाः कृते उद्घाटितम्।

धर्म प्रोडक्शन्स् इत्यनेन स्वस्य आधिकारिक-एक्स्-पृष्ठे बक्स्-ऑफिस-अद्यतनं साझां कृतम् ।

"प्रेम केन्द्रक्षेत्रं गृहीत्वा अस्माकं महीनां कृते स्वप्नसप्ताहस्य समाप्तिः भवति! तेषां विजयी साझेदारी गृह्यताम् - अद्यैव टिकटं बुकं कुर्वन्तु। अधुना सिनेमागृहेषु #MrAndMrsMahi!" बैनरेण तस्य पोस्ट् इत्यस्य शीर्षकं लिखितम् आसीत् यत् चलच्चित्रस्य प्रदर्शनात् त्रयः दिवसाः अन्तः घरेलुबक्स् आफिस इत्यत्र १७.१२ कोटिरूप्यकाणि शुद्धानि अर्जितानि इति।

"Mr & Mrs Mahi" इत्यस्मिन् कपूरः महिमा इत्यस्याः भूमिकां निर्वहति, या रावः निबन्धितः स्वपतिः महेन्द्रः तस्याः क्रिकेटप्रतिभां दृष्ट्वा स्वप्नस्य अनुसरणं कर्तुं प्रोत्साहयति, तस्याः प्रशिक्षकः च भवति ततः परं क्रिकेट्-क्रीडकः भवति