जम्मू-जम्मू-कश्मीर-पुलिसः बुधवासरे उधमपुर-मण्डलस्य उच्चभागे स्थिते सुरक्षाचौके आतङ्कवादी-आक्रमणस्य दावानां समाचारान् अङ्गीकृतवान्, यत् रक्षक-कर्तव्ये स्थितः संरक्षकः कस्यापि संदिग्ध-आन्दोलनस्य अवलोकनस्य सावधानतारूपेण गोलीकाण्डं कृतवान् इति।

अधिकारिणः अवदन् यत् रक्षकः रात्रौ ८ वादनस्य समीपे वायुतले कतिपयानि गोलानि प्रहारितवान्, पश्चात् क्षेत्रस्य अन्वेषणं कृतम् किन्तु किमपि न प्राप्तम्।

“बसन्तगढस्य साङ्गक्षेत्रे शङ्कितं आन्दोलनं दृष्ट्वा सावधानतारूपेण एकः रक्षकः गोलीकाण्डं कृतवान् । सामाजिकमाध्यमेषु प्रसारितानां प्रतिवेदनानां विपरीतम् आक्रमणं न अभवत्” इति अद्य रात्रौ पुलिसैः संक्षिप्तवक्तव्ये उक्तम्।

जनसामान्यं “अप्रमाणितसूचना” प्रसारयितुं परिहरितुं सल्लाहः इति पुलिसैः उक्तम्।

उधमपुरं कठुआमण्डलेन सह सम्बध्दयति बसन्तगढे सुरक्षाबलाः विशाल-अन्वेषण-कङ्कण-कार्यक्रमे प्रवृत्ताः सन्ति, यत्र सोमवासरे सेना-गस्त्य-दलस्य उपरि घातक-प्रहारस्य स्थलं भवति यत्र पञ्च सैनिकाः मृताः, समानसङ्ख्यायाः घातिताः च अभवन्