नवीदिल्ली, इनॉक्स विण्ड् लिमिटेड् इत्यनेन गुरुवासरे उक्तं यत् तस्य प्रवर्तकेन ​​इनोक्स विण्ड् एनर्जी (IWEL) इत्यनेन कम्पनीयां ९०० कोटिरूप्यकाणि प्रविष्टानि, तदनन्तरं पवन ऊर्जा समाधानप्रदाता शुद्धऋणमुक्तकम्पनी भविष्यति।

एकस्मिन् वक्तव्ये Inox Wind Ltd (IWL) इत्यनेन गुरुवासरे स्वस्य प्रवर्तकेन ​​Inox Wind Energy Ltd (IWEL) इत्यनेन कम्पनीयां ९०० कोटिरूप्यकाणां प्रवाहः सम्पन्नः इति घोषितम्।

"एतत् कोषप्रवेशः अस्मान् शुद्धऋणमुक्तकम्पनीं भवितुं साहाय्यं करिष्यति, अस्माकं तुलनपत्रं सुदृढं करिष्यति, अस्माकं विकासं च त्वरितरूपेण स्थापयितुं साहाय्यं करिष्यति। वयं अग्रे गत्वा व्याजव्ययस्य पर्याप्तबचनां अपेक्षयामः, येन अस्माकं लाभप्रदतायां अधिका सहायता भविष्यति" इति इनोक्स विण्ड् इत्यस्य मुख्यकार्यकारी कैलाश ताराचन्दनी अवदत्।

कम्पनीवक्तव्ये उक्तं यत्, स्टॉक एक्स्चेंजेषु ब्लॉकसौदानां माध्यमेन IWL इत्यस्य इक्विटी-शेयरस्य विक्रयद्वारा IWEL इत्यनेन २०२४ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के धनं संग्रहितम्, यत्र अनेकेषां मार्की-निवेशकानां सहभागिता अभवत्

शुद्धऋणमुक्तं स्थितिं प्राप्तुं इनोक्स विण्ड् लिमिटेड् इत्यनेन स्वस्य बाह्यकालीनऋणस्य पूर्णतया न्यूनीकरणाय एतस्य धनस्य उपयोगः भविष्यति इति तया अजोडत्।

शुद्धऋणं एकं मेट्रिकं भवति यत् निर्धारयति यत् कम्पनी तत्क्षणमेव स्वस्य सर्वं ऋणं कियत् सम्यक् परिशोधयितुं शक्नोति।

"शुद्धऋणमुक्तस्थितिः प्रवर्तकऋणं बहिष्कृत्य अस्ति" इति इनोक्स् विण्ड् अवदत् ।