नवीदिल्ली, दिल्लीसर्वकारस्य व्यापारकरविभागे धोखाधड़ीपूर्वकं जीएसटी-प्रतिदानस्य कथिते घोटाले भ्रष्टाचारविरोधीशाखाया द्वौ अपि आरोपौ गृहीतौ इति गुरुवासरे अधिकारिणः अवदन्।

अभियुक्तानां परिचयः लेखाधिकारी मनोजकुमारः, चार्टर्डलेखाकारः विशालकुमारः च इति तेषां ज्ञातम्।

पुलिससंयुक्तायुक्तः मधुरवर्मा अवदत् यत्, गृहीताः आरोपिणः नकली जीएसटी-वापसीभ्यः प्रमुखराशिप्राप्ताः सन्ति, ते नकलीजीएसटी-वापसीं प्राप्तुं निकटतया सम्बद्धाः एव आसन्।

एसीबी इत्यनेन प्रथमचरणस्य प्रथमचरणस्य १२ अगस्तदिनाङ्के एकं जीएसटीओ, त्रीणि अधिवक्तारः, द्वौ परिवहनकर्तारौ, एकः नकलीसंस्थानां स्वामिः च गृहीतः इति अधिकारी अवदत्।

२०२१ तमस्य वर्षस्य सितम्बरमासे नकलीफर्मेभ्यः धनवापसीं निर्गन्तुं दोषपूर्णक्रीडायाः शङ्कायाः ​​कारणात् जीएसटीविभागेन (विजिलेन्स) एतेषां फर्माणां भौतिकसत्यापनार्थं विशेषदलं प्रेषितम् एतानि सर्वाणि फर्माणि सत्यापनकाले अस्तित्वहीनानि अकार्यात्मकानि च इति वर्मा अवदत्।

अन्वेषणस्य आधारेण विस्तृतजाँचार्थं एसीबी-समित्याः समक्षं प्रकरणं निर्दिष्टम् ।

अन्वेषणस्य समये ज्ञातं यत् जीएसटी-अधिकारिणः धोखाधड़ीपूर्णानि जीएसटी-प्रतिदानं निवेशकर-क्रेडिट्-सत्यापनं विना अनुमोदितवती, यत् बोगस-प्रतिदानस्य पहिचाने महत्त्वपूर्णं साधनं भवति, येन सर्वकारीय-कोषे प्रत्यक्ष-हानिः भवति इति अधिकारिणः अवदन्।

कथिते अपराधे नकलीफर्मेभ्यः ५४ कोटिरूप्यकाणां धोखाधड़ीपूर्वकं जीएसटी-प्रतिदानं प्रदत्तं, ७१८ कोटिरूप्यकाणां जाली चालानानि च उपरि आगतानि इति अधिकारी अवदत्।

केवलं बोगस जीएसटी-प्रतिदानस्य दावान् कर्तुं प्रायः ५०० अस्तित्वहीनाः फर्माः कागदपत्रेषु चिकित्सावस्तूनाम् निर्यातं सहितं व्यापारिकक्रियाकलापं कुर्वन्ति स्म इति सः अवदत्।

एसीबी इत्यनेन अधुना यावत् कुल नव आरोपिणः गृहीताः आसन्, अन्येषां जीएसटी-अधिकारिणां, स्वामिनः, परिवहनकर्तृणां च भूमिकां, दोषारोपणं च ज्ञातुं अग्रे अन्वेषणं प्रचलति इति अधिकारी अजोडत्।