कोलकाता, आन्दोलनकारी कनिष्ठवैद्याः सोमवासरे रात्रौ अवदन् यत् यावत् पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यनेन तेषां माङ्गल्याः विषये तेभ्यः कृताः सर्वे प्रतिज्ञाः साकाराः न भवन्ति तावत् यावत् ते स्वस्य ‘कार्यं विरामं’ प्रदर्शनं च निरन्तरं करिष्यन्ति।

कोलकातापुलिसआयुक्तं विनीतगोयलं पदात् निष्कासयितुं बनर्जी इत्यस्य घोषणायाः अपि चिकित्सकाः प्रशंसाम् अकरोत्, तत् स्वस्य नैतिकविजयम् इति वर्णितवन्तः।

"अत्र 'स्वास्थ्यभवने' (स्वास्थ्यविभागस्य मुख्यालये) यावत् सी.एम. murder case” इति एकः आन्दोलनकारी वैद्यः अवदत् ।

कनिष्ठवैद्याः अवदन् यत् ते मंगलवासरे श्रवणस्य अनन्तरं सभां करिष्यन्ति, अपि च स्वस्य ‘कार्यं विरमन्तु’, प्रदर्शनं च कर्तुं आह्वानं करिष्यन्ति।

बनर्जी-नगरस्य कालीघाट-निवासस्थानात् प्रत्यागत्य ‘स्वस्थ्यभवने’ चिकित्सकाः मीडिया-सञ्चारमाध्यमान् सम्बोधयन्ति स्म, यत्र मुख्यमन्त्री वैद्य-प्रतिनिधिमण्डलस्य च मध्ये सभा अभवत्