तस्मिन् एव काले मुख्यमन्त्री अजोडत् यत् कोलकातापुलिसस्य उपायुक्तः (उत्तरविभागः) अभिषेकगुप्तः अपि प्रतिस्थापितः भविष्यति।

राज्यस्य स्वास्थ्यसेवानिदेशकं चिकित्साशिक्षानिदेशकं च प्रतिस्थापनं भविष्यति इति मुख्यमन्त्री अवदत्।

परन्तु स्वास्थ्यसचिवस्य नारायणस्वरूप निगमस्य निष्कासनस्य विषये विरोधं कुर्वतां कनिष्ठवैद्यानां आग्रहं प्रति सा किमपि टिप्पणीं न कृतवती

"कनिष्ठवैद्यानां अधिकांशं माङ्गं वयं स्वीकृतवन्तः, राज्यसञ्चालितचिकित्सामहाविद्यालयेषु, चिकित्सालयेषु च आगच्छन्तानाम् रोगिणां दुर्दशां विचार्य इदानीं कनिष्ठवैद्याः पुनः कर्तव्यं कर्तुं शक्नुमः" इति बनर्जी अवदत्।

परन्तु विरोधं कुर्वन्तः कनिष्ठवैद्याः मुख्यमन्त्रिणा सह समागमस्य कार्यवाहीविषये दुःखिताः अभवन्, उत्तरे बहिःभागे साल्टलेक् इत्यत्र राज्यस्य स्वास्थ्यविभागस्य मुख्यालयस्य सम्मुखे स्वविरोधस्थलं प्राप्त्वा स्वस्य अग्रिमकार्याणां घोषणां करिष्यन्ति इति दावान् अकरोत् कोलकाता के ।

"अस्माकं पञ्चबिन्दुयुक्तेषु कतिपयेषु कार्यसूचनेषु कतिपयेषु सकारात्मकविमर्शाः अभवन्। परन्तु अन्येषु कतिपयेषु बिन्दुषु चर्चायाः प्रगतेः विषये वयं प्रसन्नाः न स्मः। वयं सहकारिभिः कनिष्ठवैद्यैः सह चर्चां कृत्वा, अस्मिन् विषये अस्माकं अग्रिमकार्यपद्धतिं घोषयिष्यामः, " इति मुख्यमन्त्रीनिवासस्थानात् निर्गत्य प्रतिनिधिमण्डलस्य एकः सदस्यः अवदत्।

बलात्कार-हत्या-प्रकरणस्य विषये मंगलवासरे सर्वोच्चन्यायालये निर्णायकं सुनवायी भविष्यति।

पूर्वस्य आर.जी. कर प्रधानाध्यापक एवं ताला थाना के पूर्व एसएचओ, जिसके अधिकार क्षेत्र में आर.जी. बलात्कार-हत्या-प्रकरणे भ्रामक-जाँचस्य, प्रमाणेषु छेड़छाड़स्य च आरोपेण केन्द्रीय-अनुसन्धान-ब्यूरो-अधिकारिभिः कर कम्स्-इत्यस्य गृहीतम् अस्ति