चेन्नै, फुल-स्टैक् टेक्नोलॉजी तथा इंजीनियरिंग कम्पनी जीपीएस रिन्यूएबल्स प्राइवेट लिमिटेड इत्यनेन बायोसीएनजी क्षेत्रस्य कृते अत्याधुनिकसमाधानस्य निर्माणार्थं उन्नतसामग्रीषु एक्सट्रूडरप्रौद्योगिक्यां च वैश्विकनेतृत्वेन STEER Engineering इत्यनेन सह साझेदारी कृता अस्ति।

द्वयोः संस्थायोः सहकार्यस्य उद्देश्यं खाद्यप्रसंस्करणस्य दक्षतां समग्रं उत्पादनं च वर्धयितुं वर्तते, येन देशे बायोसीएनजी उद्योगस्य कृते एकं सुदृढं समाधानं प्रस्तुतं भवति।

द्वयोः कम्पनीयोः मध्ये एषा उपक्रमः न केवलं स्थायिरूपेण अपशिष्टस्य न्यूनीकरणाय चालयिष्यति अपितु ऊर्जासुरक्षां च सुदृढं करिष्यति तथा च २०३० पर्यन्तं तैलआयातस्य ३० अरब डॉलरपर्यन्तं बचतं करिष्यति।

साझेदारीनुसारं STEER Engineering एकं अत्याधुनिकं 2.5 टन प्रतिघण्टां जैव-प्रोसेसरं विकसितं करिष्यति यत् विशेषतया कृषि-अवशेषस्य जैव-द्रव्यस्य च फीडस्टॉक् इत्यादीनां कृते डिजाइनं कृतम् यथा धानस्य भूसः, सर्षपस्य स्तम्भः, कपासस्य स्तम्भः, मक्का, नेपियर-तृणं च इति कम्पनी वक्तव्ये मंगलवासरे उक्तम्।

प्रोसेसरः अधिकतमं प्रदर्शनं कर्तुं जीवनचक्रव्ययस्य न्यूनीकरणाय च सावधानीपूर्वकं अभियंता अस्ति यत् जीपीएस नवीकरणीय ऊर्जायाः परियोजनासु व्यापकजैवईंधनक्षेत्रे च क्रान्तिं कर्तुं सज्जः अस्ति।

STEER Engineering द्वारा जैव-प्रक्रिया कृषि-अवशेषस्य जैव-द्रव्यस्य च फीडस्टॉकस्य पूर्व-कण्डिशनिङ्गं सुव्यवस्थितं करिष्यति, येन जैव-इन्धनस्य उपजः वर्धते इति वक्तव्ये उक्तम्।

मैनाक चक्रवर्ती इत्यस्य मुख्यकार्यकारी अधिकारी जीपीएस रिन्यूएबल्स प्राइवेट् लिमिटेड् इत्यनेन उक्तं यत्, "अस्माकं नूतनं बायो-प्रोसेसरं कार्यक्षमतां अनुकूलितुं जीवनचक्रस्य व्ययस्य न्यूनीकरणाय च अभियंता अस्ति, येन अस्माकं परियोजनानां कृते तथा च व्यापकस्य जैव-ईंधन-परिदृश्यस्य कृते गेमचेन्जरः भवति।

"अग्रे सम्भावनासु वयं उत्साहिताः स्मः, बायोसीएनजी-परिदृश्यस्य परिवर्तनार्थं च प्रतीक्षामहे" इति सः STEER Engineering इत्यनेन सह साझेदारीविषये अवदत् ।

देशे उत्पद्यमानं सकलकृषि-अवशेषं, अधिशेषं च जैवद्रव्यं वर्षे प्रायः ७० कोटिटनम् इति अनुमानितम् अस्ति तथा च भारतस्य योजना अस्ति यत् एतां ऊर्जां जैव-इन्धनरूपेण उपयोक्तुं शक्नोति

"STEER इत्यत्र वयं अनुभवस्य, विशेषज्ञतायाः, अत्याधुनिकप्रौद्योगिक्याः च धनेन नवीकरणीय ऊर्जा-जैव-इन्धन-उद्योगेषु क्रान्तिं कर्तुं मिशनं कुर्मः। नवीनतायाः, स्थायित्वस्य च प्रति अस्माकं अटल-समर्पणं अस्मान् हरिततरस्य अधिकस्य च कृते भूमि-भङ्ग-समाधानं निर्मातुं प्रेरयति sustainable future" इति STEER Engineering Pvt Ltd इत्यस्य मुख्यकार्यकारी अधिकारी नितिन गुप्ता अवदत्।

"दक्षतायाः, स्थायित्वस्य, पर्यावरणस्य च प्रबन्धनस्य अस्माकं साझीकृतमूल्यानां मध्ये समन्वयः जीपीएस नवीकरणीय ऊर्जायाः सह अस्माकं साझेदारी निर्विघ्नं परस्परं च लाभप्रदं करोति। एषः सहकार्यः भारतस्य स्वच्छतरं, अधिकं स्थायित्वं च भविष्यस्य संवर्धनस्य अस्माकं दृष्ट्या सह सम्यक् सङ्गच्छते" इति सः अवदत्।