गाजियाबाद (उत्तरप्रदेश), अत्र मुख्यमन्त्री योगी आदित्यनाथस्य कार्यक्रमस्य अन्तर्गतं शारीरिकरूपेण कमजोरस्य छात्राय दत्तं स्मार्टफोनं कथितं यत् एकेन व्यक्तिना अपहृतम् इति गुरुवासरे पुलिसेन उक्तम्।

सः घण्टाघरकोतवाली इत्यत्र अज्ञातव्यक्तिविरुद्धं प्राथमिकीम् अङ्गीकृतवान् इति पुलिसैः उक्तम्।

एमएमएच महाविद्यालयात् एलएलबी पाठ्यक्रमं सम्पन्नं मनोजं बुधवासरे मुख्यमन्त्रीकार्यक्रमे स्मार्टफोनं दत्तवान्। परन्तु घण्टाघररामलीला मैदाने आयोजितस्य रोज्गरमेलायाः अनन्तरं अज्ञातेन व्यक्तिना तत् अपहृतम्। लाभार्थीनां सूचीयां तस्य नाम शॉर्टलिस्ट् इति कारणेन तस्य मोबाईलफोनः प्राप्तः आसीत् ।

यदा तस्य मोबाईलः भूमौ अपहृतः तदा सः अलार्मं कृतवान् परन्तु लाउडस्पीकरस्य शब्देन तस्य स्वरं कोऽपि श्रोतुं न शक्तवान् इति मनोजः अवदत्।

मनोजः मण्डलस्य अफजल पुर पावती ग्रामस्य अन्तर्गतः अस्ति । अस्मिन् विषये अपर पुलिस आयुक्तेन रितेश त्रिपाठी इत्यनेन सह सम्पर्कः कृतः तदा सः अवदत् यत् पुलिस अस्य प्रकरणस्य अन्वेषणं कुर्वती अस्ति।

आदित्यनाथः बुधवासरे रोज्गर मेला कार्यक्रमस्य अन्तर्गतं युवानां कृते ६००० स्मार्टफोन्, टैब्लेट् च वितरितवान्।

पूर्वं पञ्जीकृतानां 1000 बेरोजगारयुवानां कृते नियुक्तिपत्राणि अपि प्रदत्तानि।