चण्डीगढ, पंजाबस्य स्वास्थ्यमन्त्री बलबीरसिंहः गुरुवासरे निजीचिकित्सालयानाम् दावानां खण्डनं कृतवान् यत् आयुष्मानभारतमुखमन्त्री सेहतबीमायोजनायाः अन्तर्गतं विविधचिकित्सानां कृते राज्यसर्वकारेण ६०० कोटिरूप्यकाणां ऋणं वर्तते।

सः अवदत् यत् सार्वजनिक-निजी-चिकित्सालयेषु कुल-लम्बित-राशिः ३६४ कोटि-रूप्यकाणि अस्ति।

सिंहः अवदत् यत् लम्बितदेयताविच्छेदेन ज्ञायते यत् सार्वजनिकचिकित्सालयेषु १६६.६७ कोटिरूप्यकाणि निजीचिकित्सालयेषु च १९७ कोटिरूप्यकाणि ऋणानि सन्ति।

निजीचिकित्सालयानां नर्सिंगसङ्घस्य (PHANA) राज्यसर्वकारस्य ६०० कोटिरूप्यकाणां ऋणं वर्तते इति दावान् कृत्वा आयुष्मानभारतमुखमन्त्री सेहतबीमायोजनायाः अन्तर्गतं चिकित्साप्रदानं स्थगयितुं धमकी अपि दत्ता इति दावस्य एकदिनानन्तरं मन्त्री इत्यस्याः प्रतिक्रिया अभवत्।

उल्लेखनीयं यत् आयुष्मानभारतमुखमन्त्री सेहतबीमायोजना राज्ये ७७२ सर्वकारीयनिजीपैनेलयुक्तेषु चिकित्सालयेषु प्रतिवर्षं ५ लक्षरूप्यकाणि यावत् नगदरहितचिकित्सां प्रदाति।

मन्त्री उक्तवान् यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आरभ्य निजीचिकित्सालयेभ्यः १०१.६६ कोटिरूप्यकाणि, सार्वजनिकचिकित्सालयेभ्यः ११२ कोटिरूप्यकाणि च वितरितानि।

सिंहः अवदत् यत् राष्ट्रियस्वास्थ्यसंस्थायाः (एनएचए) प्रारब्धस्य दावानां संसाधनार्थं नूतनसॉफ्टवेयरं प्रति परिवर्तनस्य अनन्तरं फरवरीमासे तकनीकीदोषाः उत्पन्नाः यस्य परिणामेण दावानां संसाधनं मन्दं जातम्।

परन्तु राज्यस्वास्थ्यसंस्थायाः (SHA) अधिककर्मचारिणां नियुक्तिः, सप्ताहान्ते अवकाशदिनेषु च कार्यं करणीयम् इति शीघ्रं उपायं कृतवान्

अस्य विषयस्य समाधानार्थं मन्त्री शुक्रवासरे फाना-संस्थायाः प्रतिनिधिभिः सह सभां आहूतवान् ।

तदतिरिक्तं भारतीयचिकित्सासङ्घस्य (IMA) सह अपि 25 सितम्बर् दिनाङ्कस्य बैठकः निर्धारितः अस्ति यत् भुक्तिसम्बद्धानि किमपि चिन्ताम् पूरयितुं शक्यते।

इदानीं मन्त्री अवदत् यत् आयुषमानभारतमुखमन्त्री सेहतबीमायोजनायाः अन्तर्गतं दावानां प्रक्रियां शीघ्रं कर्तुं, एम्पैनेल्-युक्तानां चिकित्सालयानाम् समये एव भुगतानं सुनिश्चित्य च चिकित्साव्यवसायिनां नियुक्तिं कर्तुं राज्यस्वास्थ्यसंस्थायाः पूर्वमेव आदेशः दत्तः अस्ति।