अगरतला, काङ्ग्रेसेन गुरुवासरे त्रिपुराराज्यपालं इन्द्रसेनरेड्डी नल्लु इत्यस्मै ज्ञापनपत्रं प्रदत्तं, यत्र आदिवासीकल्याणमन्त्री विकासदेब्बर्मा इत्यस्य विरुद्धं भ्रष्टाचारे सम्बद्धः इति आरोपः कृतः।

राज्यकाङ्ग्रेसस्य अध्यक्षस्य आशीषकुमारसाहा इत्यस्य नेतृत्वे पञ्चसदस्यीयः प्रतिनिधिमण्डलः राज्यपालं मिलितवान्।

संवेदनशीलविषये वयं राज्यपालस्य हस्तक्षेपं याचितवन्तः इति साहा पत्रकारैः सह अवदत्।

सः आरोपितवान् यत् विश्वबैङ्केन वित्तपोषितस्य आदिवासीनां कृते १४,००० कोटिरूप्यकाणां सामाजिक-आर्थिकविकासपरियोजनायां डेब्बर्मा भ्रष्टाचारे संलग्नः अस्ति।

सः अवदत् यत् डेब्बर्मा स्वस्य निर्वाचनशपथपत्रे स्वं समाजसेवी इति घोषितवान्, तस्य समीपे केवलं ५६ लक्षरूप्यकाणां सम्पत्तिः अस्ति इति उक्तवान्, तदतिरिक्तं स्वपत्न्याः गृहिणी इति उल्लेखः अपि कृतः।

"अधुना मन्त्रीत्वस्य एकवर्षे पञ्चमासेषु च तस्य धनं बहुगुणं वर्धितम्। सः अपि दावान् कृतवान् यत् देहलीनगरे तस्य फ्लैट् अस्ति, लेम्बुचेरा, नन्दननगर, तेलियामुरा इत्यत्र च निर्माणाधीनगृहाणि सन्ति। एतानि सम्पत्तिः सः न प्रकाशितवान् शपथपत्रे" इति सः आरोपितवान् ।

साहा इत्यनेन दावितं यत् डेब्बर्मा इत्यनेन "मिथ्याशपथपत्रं" दाखिल्य ईसी इत्यस्य समक्षं मृषावादः कृतः ।

अतः राज्यस्य काङ्ग्रेसः न केवलं तस्य निष्कासनस्य अपितु विधानसभासदस्यत्वेन तस्य निष्कासनस्य अपि आग्रहं कुर्वती अस्ति इति सः अवदत्।

भाजपाप्रवक्ता नबेन्दुभट्टाचार्यः अवदत् यत् देब्बर्माविरुद्धाः आरोपाः सत्याः न सन्ति।

"मन्त्रिणः विरुद्धं ये आरोपाः कृताः ते सत्याः न सन्ति, वयं तान् दृढतया अङ्गीकुर्मः। वयं तस्य समीपे स्मः। विपक्षः निराधार आरोपं कृत्वा जनानां ध्यानं विचलितुं प्रयतते" इति सः अवदत्।