Mika@MIKA इति नाम्ना प्रसिद्धः अयं महत्त्वपूर्णः अवसरः १९९८ तमे वर्षे १९९९ तमे वर्षे च F1 विश्वविजेता “Flying Finn” Hakkinen इत्यस्य साक्षी भविष्यति, यः चेन्नैतः प्रायः ४० Kms दूरे प्रतिष्ठितमद्रास-अन्तर्राष्ट्रीय-सर्किट्-मध्ये सीधा आरम्भ-समाप्ति-समीपस्थे स्थितस्य पटलस्य प्रारम्भं करिष्यति, अतः प्रारम्भं करिष्यति नूतनयुगे यतः इदानीं ७१ तमे वर्षे मद्रासमोटरस्पोर्ट्स् क्लबः अन्यं माइलस्टोन् प्राप्नोति।

प्रायः एकवर्षं यावत् विकासाधीनस्य मिका-परिपथस्य डिजाइनं यूके-नगरस्य ड्राइवन् इन्टरनेशनल्-संस्थायाः चेन्नै-नगरे जन्म प्राप्य करुन् चन्धोक् इत्यनेन सह विन्यासस्य सल्लाहः दत्तः

१.२कि.मी.दीर्घं MIKA-परिपथं द्रुत-सीधा-मार्गैः, तथा च प्रवाहितैः तथापि चुनौतीपूर्ण-कोणैः सह चालकस्य आनन्दः अस्ति, तथा च वैश्विक-मानकेन निर्मितं यत् विश्वचैम्पियनशिप-कार्यक्रमानाम् अपि आतिथ्यं कर्तुं प्रमाणितं भवति इति सुनिश्चितं करिष्यति, किञ्चित् यत् एमएमएससी-रडारे अतीव वर्तते, सोमवासरे विज्ञप्तौ एमएमएससी इत्यनेन सूचितम्।

MIKA-सुविधायां विशालाः गराजाः, नियन्त्रणकक्षः, विश्रामगृहं, प्रतियोगिनां प्रेक्षकाणां च कृते आरामदायकं परिवेशं प्रदातुं विनिर्मिताः एतादृशाः सुविधाः च प्राप्यन्ते २१ सितम्बर् तः एतत् पटलं सर्वेषां कृते उद्घाटितं भविष्यति।

मिका-सङ्घटनस्य कार्यानुष्ठानेन सह १९९० तमे वर्षे उद्घाटितः एमआईसी भारते मोटरस्पोर्ट्-क्रियाकलापस्य केन्द्रत्वेन स्वस्य स्थितिं अधिकं वर्धयिष्यति, यत्र ट्रैक-दौडः, रैली-क्रीडा, मोटोक्रॉस्, कार्टिङ्ग् च समाविष्टाः सन्ति

एमआईसी ३.७ कि.मी.दीर्घस्य रेसिंग-परिपथस्य गर्वं करोति यत् FIA इत्यस्य ग्रेड-२ प्रमाणीकरणस्य आनन्दं लभते, तदतिरिक्तं कार-द्विचक्रीय-वाहनयोः कृते राष्ट्रिय-स्तरीय-रैली-इवेण्ट्-सञ्चालनार्थं अनुकूलितं गंदगी-मार्गम् अपि अस्ति अस्मिन् सुविधायां द्विचक्रीयमोटोक्रॉस् स्पर्धायाः अपि व्यवस्था अस्ति ।

एमएमएससी अध्यक्ष अजीत थोमसः अवदत् यत्, “मद्रास-अन्तर्राष्ट्रीय-कार्टिङ्ग्-क्षेत्रं एम.आइ.सी.-इत्यस्य विस्तार-योजनायाः तार्किक-विस्तारः अस्ति यत् एम.आइ.सी. स्पष्टतया, तृणमूलस्तरस्य मोटरस्पोर्ट्-विकासाय प्रवर्धनाय च महत्त्वपूर्णं योगदानं दातुं अस्माकं निरन्तर-प्रयत्नानाम् भागरूपेण एमएमएससी-सङ्घस्य कृते गौरवस्य विषयः अस्ति

करुणचन्धोकः अवदत् यत् - "अहं MIKA-पट्टिकायाः ​​प्रक्षेपणार्थं चेन्नैनगरं गन्तुं बहु उत्साहितः अस्मि । अहं Driven International इत्यस्य दलेन सह F1 तः Karting पर्यन्तं विश्वे ट्रैक-डिजाइन-परिधिषु कार्यं कृतवान्, परन्तु एतत् एव अस्ति एकः अतीव व्यक्तिगतः परियोजना यतः स्पष्टतया मम गृहस्य पटलः अस्ति यत् एतत् विश्वस्य सर्वोत्तमपट्टिकाभिः सह समरूपं भवितुं डिजाइनं निर्मितं च अस्ति तथा च अहं मन्ये यत् पटलविन्यासः एकः भविष्यति यत् चालकाः सर्वे आनन्दं लभन्ते।

“अस्माभिः सह प्रक्षेपणार्थं मिका (हक्किनेन्) नारायन् (कार्तिकेयन) च उपलभ्यन्ते इति महत्। भारतीयमोटरस्पोर्ट् इत्यस्य कृते एतत् अग्रिमम् महत् पदं प्रारभन्ते सति भारतस्य F1 चालकद्वयं द्विगुणं फार्मूला 1 विश्वविजेता सह भवितुं अतीव विशेषं भविष्यति" इति सः अजोडत्।