गुरुवासरे अपराह्णे डबल-हेडर-सङ्घर्षे नैनीताल-एसजी-पाइपर्स्-क्लबस्य ओपनर-अवनीश-सुधा प्रतियोगितायाः उद्घाटन-सीजनस्य प्रथमः बल्लेबाजः अभवत् यः शतकं कृतवान् केवलं ६० कन्दुकयोः ११८ रनस्य तस्य सनसनीखेजः अपराजितः ठोकने सप्तचतुष्टयः अष्टषट् च दृश्यन्ते स्म ।

परन्तु तस्य तेजस्वी प्रयासः व्यर्थः अभवत्, यतः यूएसएन इण्डियन्स्-क्लबः सामूहिक-बल्लेबाजी-प्रतिक्रियाम् अपि अधिकं प्रबलं कृत्वा एस.जी.

२११ रनस्य भयङ्करं लक्ष्यं अनुसृत्य यूएसएन इण्डियन्स्-क्लबस्य ओपनर-क्रीडकाः आरव-महाजनः युवराज-चौधरी च सशक्तं आरम्भं कृतवन्तौ, येन पावरप्ले-अन्तपर्यन्तं स्वदलस्य ६५ रनस्य मार्गदर्शनं कृत्वा विना हानिः अभवत् पारीयाः अर्धमार्गस्य चिह्नेन स्वसमूहं १०७/० इति स्कोरं कृत्वा द्वयोः अनिवारणीयं सिद्धम् अभवत्, मार्गे एव उभौ स्वस्य व्यक्तिगतं अर्धशतकं प्राप्तवन्तौ

नैनीताल एसजी पाइपर्स्-क्लबः स्वस्य दृढं साझेदारी तदा स्थगितवान् यदा निखिलपुण्डीर् चौधरी इत्यस्य निर्णायकं विकेटं गृहीतवान् यः ३२ गेन्दस्य ६४ रनस्य स्कोरं कृतवान्, यत्र चत्वारि चतुः पञ्च षट् च अभवन्

कतिपयेषु ओवरेषु अनन्तरं पुण्डीरः पुनः गोलं कृतवान्, सुसेट् महाजनस्य बृहत् विकेटं दावान् कृतवान्, यः ४७ कन्दुकेषु ८१ रनस्य फफोलाकारं कृत्वा सप्तचतुष्टयानि चत्वारि षट्कं च कृत्वा प्रस्थितवान्

अन्तिमेषु चतुर्षु ओवरेषु यूएसएन इण्डियन्स्-क्लबस्य विजयाय ४१ रनस्य अधिका आवश्यकता आसीत् । आर्यन शर्मा (२१ तः ३३*) तथा कप्तान अखिल रावत (१७ तः ३५*) च महत्त्वपूर्णं विलम्बेन उछालं दत्त्वा सनसनीभूतं विजयं प्राप्तवन्तः, प्रतियोगितायाः सर्वाधिकं दलकुलं २१६/२ इति अभिलेखं च कृतवन्तः

ततः पूर्वं नैनीताल एसजी पाइपर्सस्य प्रथमं बल्लेबाजीनिर्णयः फलं दत्तवान् यतः ओपनर-क्रीडकाः प्रियंशुखण्डुरी, अवनीशसुधा च स्वपक्षस्य ठोसप्रारम्भं कृतवन्तौ।

सुधा सप्तसीमाभिः सह पावरप्ले ओवरस्य पूंजीकृत्य आक्रमणस्य अग्रणी अभवत् । षष्ठस्य ओवरस्य अन्ते सः केवलं २० कन्दुकेषु अपराजितः ४८ रनस्य स्कोरं कृतवान् आसीत् । अग्रिमे ओवरे सः २२ कन्दुकात् अर्धशतकं प्राप्तवान् ।

खण्डुरी इत्यनेन सह तस्य साझेदारी प्रफुल्लिता यतः ते निरन्तरं स्ट्राइकं परिवर्त्य यदा सम्भवं तदा सीमानां पूंजीकरणं कृत्वा स्कोरबोर्डं टिकं कुर्वन्ति स्म १० तमे ओवरस्य अन्ते यावत् ते स्वपक्षं ९१ रनस्य कृते उत्थापितवन्तः आसन्, न हानिः ।

तेषां साझेदारी १२ तमे ओवरस्य आरम्भे १०० रनस्य निशानं अतिक्रान्तवती, सुधा १८ ओवरे स्वस्य व्यक्तिगतशतकं प्राप्तवान् ।

१८ तमे ओवरस्य अनन्तरं ७७ रनस्य स्कोरेन चोटितः निवृत्तः खण्डुरी अभवत् । नैनीताल एसजी पाइपर्स् इति क्रीडासमूहः अग्रिमः बल्लेबाजः प्रतीकपाण्डेयः सस्तेन हारितवान् । परन्तु सुधा, आरुष मेलकानी च अन्तिमे ओवरे २० रनस्य स्कोरं कृत्वा स्वसमूहस्य कुलम् २१०/२ यावत् अभवत् ।

एतेन विजयेन यूएसएन इण्डियन्स् इति टीमः त्रयः क्रीडासु षट् अंकैः शीर्षस्थाने अस्ति ।

ततः पूर्वं नैनीताल एसजी पाइपर्स् इत्यनेन महिला उत्तराखण्डप्रीमियरलीगक्रीडायां मसूरी थण्डर्स् इति क्रीडासमूहं पराजय्य प्रतियोगितायाः अन्तिमपक्षे स्थानं सुरक्षितं कृतम्।