एफ 1 ग्राण्डप्रिक्स्-क्रीडायाः कृते सिङ्गापुरं प्रति गच्छन् चेन्नै-नगरस्य सीटी-स्टॉप्-भ्रमणेन हक्कीनेन्-इत्यनेन भारतस्य पूर्व-एफ-१-चालकद्वयं नरैन् कार्तिकेयन-करुण-चन्धोक् च उपस्थितौ एकस्मिन् गाला-समारोहे नूतन-सुविधायाः उद्घाटनं कृतम्

हक्किनेन् इत्यनेन प्रक्षेपणसमारोहे १.२ कि.मी.

एकस्य भावुककार्यक्रमस्य अनन्तरं १९९८ तमे वर्षे १९९९ तमे वर्षे च एफ१-विजेता, लोकप्रियतया च “फ्लाईङ्ग फिन्” इति प्रसिद्धः हक्किनेन्, युवाभिः कार्टिङ्ग्-चालकैः सह समूह-चित्रस्य कृते पोजं दत्तवान्, सः मनसि विश्वविजेतायाः निर्माणस्य च अन्वेषणं कृतवान्“मम अपि MIKA रोचते यतोहि मम अपि नाम अस्ति!” सः घोषितवान् किन्तु गम्भीरटिप्पण्यां अपि अवदत् यत् “भवता हानिः, विजयस्य आनन्दं च शिक्षितव्यं, भावानाम् नियन्त्रणं च कर्तव्यम् । यथा यथा भवन्तः रेसिंग-सीढ्याः उपरि गच्छन्ति तथा तथा तत्र बहिः एकः सम्पूर्णः भिन्नः विश्वः अस्ति । परिवारस्य, मित्राणां, दलस्य च बहु दबावः अस्ति । अतः, भवन्तः दबावस्य निवारणं कर्तुं समर्थाः भवेयुः। परन्तु सर्वं अत्र उपरि अस्ति” इति सः स्वस्य मन्दिरं दर्शयन् अवदत् ।

एकैकसाक्षात्कारे चन्धोक् इत्यनेन प्रेरितः हक्कीनेन् स्वस्य फार्मूला वन-वृत्तेः विषये दीर्घकालं यावत् उक्तवान्, विशेषतः पदार्पणस्य अनन्तरं षड् वर्षाणि यावत् एकां दौडं जितुम् असमर्थः, ततः पूर्वं पृष्ठतः पृष्ठतः विश्वचैम्पियनशिप-उपाधिद्वयं जित्वा सफलतायाः स्वादनं कर्तुं शक्नोति . सप्तवारं विश्वविजेता माइकल शुमाकर इत्यनेन सह स्वस्य प्रतिद्वन्द्वं अपि सः स्पृष्टवान् । “माइकल शुमाकर इत्यनेन सह दौडः अतीव चुनौतीपूर्णः आसीत् । सः अतीव आक्रामकः आसीत् । अस्माकं काश्चन महान् दौडः आसीत्। माइकलं पश्यन् भवन्तः बहु शिक्षन्ति तथापि, कदाचित्, सः किञ्चित् दुष्टः भवितुम् अर्हति” इति हक्किनेन् अवदत्।

पश्चात् हक्कीनेन् कार्तिकेयन्, चन्धोक् च सह विशेषतया सज्जीकृतेषु विद्युत्कार्ट्-यानेषु MIKA-पट्टिकायां प्रदर्शन-परिक्रमणं कृतवान् । ३४ चालकानां समूहः, स्वस्य कार्ट्-वाहनेन, एमएमएससी-सदस्यानां, आमन्त्रितानां, मीडिया-माध्यमानां च विशाल-जनसमूहेन पश्यन् शोभायात्रा-धावनं कृतवान् ।पश्चात् आकस्मिकमाध्यमपरस्परक्रियायां हक्कीएन् MIKA-पट्टिकायाः ​​सर्वा प्रशंसा आसीत् यत् भारते प्रतिभाशालिनां चालकानां पीढीं जनयितुं शक्नोति इति सः अवदत् । “कार्टिङ्ग् भवतः रेसिंग-वृत्तेः आरम्भस्य उत्तमः उपायः अस्ति, अयं च MIKA-पट्टिका बालकानां कृते आरम्भं कर्तुं अद्भुतं मञ्चं प्रददाति । आशासे ते स्वस्य कार्टिङ्ग्-क्रीडायाः कालस्य आनन्दं लभन्ते” इति सः अवदत् ।

हक्किनेन् कुश मैनी इत्यस्य कृते सम्भवतः अग्रिमः भारतीयः इति एकीकृतवान् यः फार्मूला वन-क्रीडायां प्रवेशं कृतवान् । “कुश मैनिः उत्तमः अस्ति। सः F2 इत्यत्र उत्तमं प्रदर्शनं कुर्वन् अस्ति। अहं मन्ये तस्य अन्तः F1 यावत् गन्तुं वर्तते” इति सः मतं दत्तवान् ।

भारतस्य प्रथमः F1 चालकः कार्तिकेयनः अपि MIKA परिपथस्य प्रशंसाम् अकरोत्, तत् आव्हानात्मकं, परन्तु चालकस्य आनन्दः इति वर्णितवान् । “बालकानाम् प्रथमं पटलं ज्ञातव्यं यत् वाहनचालनं मजेयम्, परन्तु तस्य विन्यासेन सह अपि आव्हानात्मकम्” इति सः अवदत् ।एमएमएससी अध्यक्षः अजीत थोमसः अपि अन्तरक्रियायाः समये उपस्थितः अवदत् यत्, “एमआईकेए सर्किट् इत्यत्र प्रमुखान् अन्तर्राष्ट्रीयकार्यक्रमान् आयोजयितुं अस्माकं महती योजना अस्ति। तृणमूलस्तरस्य क्रीडायाः प्रचारार्थं अस्माकं कणिकायाः ​​योगदानस्य अतिरिक्तं वयं परियोजनां स्वीकृतवन्तः इति एकं कारणं तदेव” इति ।

एमएमएससी द्वारा परिकल्पितं विकसितं च, चन्धोक् इत्यनेन सह सक्रियपरामर्शं कृत्वा यूके-आधारितेन ड्राइवन् इन्टरनेशनल् इत्यनेन डिजाइनं कृतं १.२ कि.मी.दीर्घं MIKA सर्किट् भारते अस्य प्रकारस्य प्रथमम् अस्ति, तथा च प्रतिष्ठितस्य मद्रास इन्टरनेशनल् सर्किट् परिसरे स्थितम्, 1990 तमे वर्षे श्रीपेरुम्बुदुर, चेन्नैतः प्रायः ४० कि.मी.

प्रसंगवशं मद्रास-अन्तर्राष्ट्रीय-सर्किट्-इत्यस्य आधारशिला त्रिवारं F1-विश्वविजेता जैकी स्टीवर्ट्-इत्यनेन स्थापिता, यः “फ्लाईङ्ग-स्कॉट्” इति अपि प्रसिद्धःसख्तवैश्विकमानकेन निर्मितं, फ्लडलाइट्स्, परिष्कृतनियन्त्रणकक्षं, विद्युत्गो-कार्ट्-इत्यस्य चार्जिंग-सुविधाभिः सह होल्डिंग्-क्षेत्रं च पूर्णं, MIKA अवकाश-क्रियाकलापानाम्, प्रतियोगितानां च कृते सर्वेषां कृते उद्घाटितं भविष्यति एषा सुविधा अद्यापि कार्यं प्रचलति यतः पारिवारिकयात्रायाः, निगमक्रियाकलापस्य च कृते आकर्षकं कर्तुं प्रमुखाः योजनाः सन्ति ।

हक्कीनेन् विज्ञप्तौ उक्तवान् यत् - "एषा मम प्रथमा चेन्नै-नगरस्य यात्रा अस्ति, अद्य भारतस्य केवलं द्वयोः एफ-१ चालकयोः नारायन्-करुन्-इत्यनेन सह MIKA-परिपथं उद्घाटयितुं मम प्रसन्नता अभवत्

“कार्टिंग् अद्यत्वे कस्यापि चालकस्य कृते एतादृशं महत्त्वपूर्णं प्रथमं सोपानम् अस्ति यतः ते फार्मूला 1 प्रति स्वयात्राम् आरभन्ते।मद्रासमोटरस्पोर्ट्स् क्लबेन अस्मिन् सुविधायां यत् निवेशः कृतः तत् भारतात् भाविनां रेसिंग् चालकानां सज्जीकरणाय महत् सोपानं भविष्यति।“कोणानां उत्तममिश्रणयुक्तानां चालकानां कृते परिपथस्य विन्यासः वस्तुतः रोचकः अस्ति । चालकानां कृते इदं चुनौतीपूर्णं मजेदारं च भविष्यति तथा च नवीनतमेन CIK (कार्टिङ्गस्य विश्वशासकसंस्था) सुरक्षामानकैः सह मिलित्वा, एतत् वास्तवतः विश्वस्य शीर्षकार्टिङ्गपट्टिकाभिः सह तुलनीयम् अस्ति।