शिमला (हिमाचलप्रदेश) [भारत], सेबकृषिउद्योगे सहकार्यं नवीनतां च पोषयितुं नवीनप्रतिबद्धतायाः सह बुधवासरे पञ्चमः सीआईआई हिमाचलप्रदेश एप्पल् सम्मेलनस्य समापनम् अभवत्।

राज्यस्य ५०० तः अधिकाः सेब उत्पादकाः उपस्थिताः प्रतिभागिनः स्थायिसेबकृषेः भविष्ये स्वस्य विश्वासं प्रकटितवन्तः, क्षेत्रस्य समक्षं स्थापितानां चुनौतीनां निवारणाय मिलित्वा कार्यं कर्तुं प्रतिज्ञां च कृतवन्तः।

सीआईआई हिमाचलप्रदेशस्य एप्पल् सम्मेलनस्य ५ तमे संस्करणस्य आयोजनं शिमला-नगरस्य कुफ्री-नगरे जून-मासस्य २६ दिनाङ्के "भविष्यस्य कृते एप्पल्-कृषेः स्थायित्वं करणीयम्" इति विषये आयोजितम् आसीत्

आयोजने सेबकृषेः उद्योगस्य प्रमुखहितधारकाः एकत्र आगताः येन स्थायिसेबकृषेः महत्त्वपूर्णपक्षेषु चर्चा कृता। उद्घाटनसत्रस्य मुख्यातिथिः हिमाचलप्रदेशसर्वकारस्य उद्यानिकीकानूनसंसदीयकार्याणां मुख्यसंसदीयसचिवः मोहनलालब्रक्तः इति आधिकारिकविज्ञप्तिपत्रे उक्तम्।

हिमाचलप्रदेशसर्वकारस्य उद्यानविज्ञानस्य, कानूनस्य, संसदीयकार्याणां च मुख्यसंसदीयसचिवः मोहनलाल ब्रक्तः अवदत् यत्, "५ तमः सीआईआई एप्पल् सम्मेलनः सेबकृषौ स्थायिप्रथानां उन्नतिं कर्तुं अस्माकं समर्पणं प्रदर्शयति।

"मुख्यचुनौत्यैः निवारणं कृत्वा अभिनवसमाधानानाम् अन्वेषणं कृत्वा अस्माकं लक्ष्यं अस्ति यत् अस्य महत्त्वपूर्णस्य उद्योगस्य भविष्यं सुरक्षितं कर्तुं अस्माकं सेबकृषकाणां कल्याणस्य समर्थनं च कर्तुं शक्नुमः। राज्यसर्वकारेण पैकेजिंग् कृते सार्वभौमिक कार्टूनानाम् आरम्भः सहितः अनेके कृषकानुकूलनिर्णयाः कृताः , भारेन मालवाहनस्य मूल्यनिर्धारणं, सेबस्य न्यूनतमसमर्थनमूल्ये च महती वृद्धिः" इति ब्रक्तः अजोडत् ।

सीआईआई हिमाचलप्रदेशस्य अध्यक्षः नवीनः नारुला इत्यनेन राज्यस्य सेब उत्पादकैः सह स्थायि सेबकृषीप्रथानां प्रवर्धनार्थं सहकार्यं कर्तुं सीआइआइ इत्यस्य प्रतिबद्धता प्रकटिता, क्षमतानिर्माणार्थं च अनेकाः कार्यक्रमाः आरब्धाः।

सः एतत् बोधितवान् यत् सीआईआई हिमाचलप्रदेशः न केवलं सेबकृषेः क्षेत्रस्य उन्नयनार्थं अपितु राज्यस्य समग्रवृद्धौ विकासे च योगदानं दातुं समर्पितः अस्ति। नरुला उवाच। "हिमाचलप्रदेशः आर्थिकरूपेण स्थायिरूपेण च समृद्धः भवतु, सर्वेषां निवासिनः लाभं प्राप्नुयात्, क्षेत्रस्य समृद्धं भविष्यं पोषयितुं च वयं प्रतिबद्धाः स्मः।"

हिमाचलप्रदेशसर्वकारस्य उद्यानसचिवः कृषिसचिवः सी. पौलरासुः (आईएएस) अवदत् यत् राज्यसर्वकारः स्थायिसेबकृषेः समर्थनाय पूर्णतया प्रतिबद्धः अस्ति। सः अग्रे अवदत् यत्, "सीआईआई हिमाचलप्रदेश एप्पल् कॉन्क्लेव इत्यादयः कार्यक्रमाः सर्वेषां हितधारकाणां कृते सेबकृषेः प्रत्येकं पक्षं सहकारेण सम्बोधयितुं मस्तिष्कविक्षेपं च कर्तुं महत्त्वपूर्णं मञ्चं प्रददति।

सम्मेलने एप्पल् फार्मिंग् इत्यस्मिन् रोगप्रबन्धनं पोषणप्रबन्धनं च इति विषये सत्रं कृतम्, तथैव नवयुगस्य एप्पल् फार्मिंग्, मार्केटिंग्, पैकेजिंग्, कटाईपश्चात् फसलं, आपूर्तिशृङ्खलाप्रबन्धनविषये च सत्रं कृतम्

अस्मिन् सम्मेलने उद्योगविशेषज्ञानाम्, शोधकर्तृणां, नीतिनिर्मातृणां च कृते स्वज्ञानं अनुभवं च साझां कर्तुं मञ्चः प्रदत्तः । रोगप्रबन्धने, पोषणप्रबन्धने, नवयुगस्य कृषिप्रविधिषु च नवीनतमप्रगतेः विषये चर्चाः केन्द्रीकृताः ये सेबकृषकाणां परिवर्तनशीलजलवायुस्थितीनां, विपण्यमागधानां च अनुकूलतां प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति।

हिमाचलप्रदेशस्य प्रमुखः सेबकृषकः राजेशकुमारः अवदत् यत्, "एप्पल-कृषौ रोग-प्रबन्धन-पोषण-प्रबन्धनस्य तथा च नवयुगस्य एप्पल-कृषेः, विपणन-पैकेजिंग्, फसल-उत्तर-फसलस्य, आपूर्ति-आपूर्ति-शृङ्खला-प्रबन्धनस्य च विषये सत्राः विशेषतया अन्वेषणात्मकाः आसन् "अत्र प्राप्तं ज्ञानं अस्माकं कृषिप्रथासु सुधारं कर्तुं साहाय्यं करिष्यति, अस्माकं फलोद्यानानां दीर्घकालीनस्थायित्वं च सुनिश्चितं करिष्यति।"