नवीदिल्ली, केन्द्रीयसतर्कताआयोगेन दिल्लीजलमण्डले कथितस्य भ्रष्टाचारस्य शिकायतया संज्ञानं गृहीतम् इति दिल्लीसङ्घस्य विपक्षनेता विजेन्द्रगुप्ता गुरुवासरे अवदत्।

सः अपि दावान् अकरोत् यत् केन्द्रीयसतर्कताआयोगेन (सीवीसी) दिल्लीनगरस्य मुख्यसतर्कतापदाधिकारिणं विषये "गहनं अन्वेषणं" कर्तुं निर्देशः दत्तः।

गुप्तः अस्मिन् मासे प्रारम्भे सीवीसी-समित्याः समक्षं पत्रं लिखितवान् यत् आप-सर्वकारस्य अधीनं दिल्ली-जल-मण्डले कथितानां वित्तीय-अनियमितानां जाँचं याचितवान् ।

गुप्तः स्वपत्रे दावान् अकरोत् यत् २०१५ तमे वर्षे यदा आप सत्तां प्राप्तवान् तदा आरभ्य बोर्डाय आवंटितस्य २८,४०० कोटिरूप्यकाणां कोऽपि खाता उपलब्धः नास्ति यतः एजन्सी तुलनपत्राणि न धारयति।

बोर्डस्य व्ययस्य CAG (Comptroller and Auditor General) इत्यस्य लेखापरीक्षां निवारयितुं तुलनपत्राणां परिपालनं न कृतम् इति अपि आरोपः आसीत् ।

आप इत्यनेन विज्ञप्तौ उक्तं यत् दिल्लीनगरे तस्य सर्वकारः "कट्टररूपेण इमान्दारः" अस्ति तथा च देशे उत्तमस्वास्थ्यसेवा, शिक्षाव्यवस्था च प्रदातुं समर्पितः अस्ति।

"भाजपा आपविरुद्धं यावन्तः तुच्छानुसन्धानं आरभुं शक्नोति परन्तु जनानां सर्वसम्मत्या उत्तरं सर्वदा प्राप्स्यति -- यत् आपसर्वकारः दृढतया इमान्दारः अस्ति" इति तया दावाः कृताः।

भाजपा इदानीं मुखं रक्षितुं "नवीनकथाः कल्पयति" किन्तु आगामिनिर्वाचने दिल्लीजनाः तेभ्यः उपयुक्तं उत्तरं दास्यन्ति इति दलेन उक्तम्।