नवीदिल्ली, स्वस्य कार्यकारी सदस्य दीपक शर्मा इत्यस्य विरुद्धं शारीरिक-अत्याचारस्य आरोपैः हिलति, अखिलभारतीय-फुटबॉल-सङ्घः बुधवासरे एआईएफएफ-यौन-उत्पीडन-निवारण-नीतिं तत्कालं प्रभावेण अनुमोदितवान्, कार्यान्वितवान् च।

एआइएफएफ-कार्यकारीसमित्या सम्यक् विचारणानां, सावधानीपूर्वकं विचारस्य च अनन्तरं एषः निर्णयः प्राप्तः इति संघेन विज्ञप्तौ उक्तम्।

PoSH Act 2013 इत्यस्य आधारेण AIFF PoSH नीतिः फुटबॉलसमुदायस्य अन्तः सुरक्षितं समावेशी च वातावरणं सुनिश्चितं कर्तुं उद्दिश्यते।

एआइएफएफ-कानूनीदलेन एतस्य निर्माणं, परीक्षणं च कृतम् अस्ति ।

शर्माविरुद्धं शारीरिकदुर्व्यवहारस्य आरोपानाम् सप्ताहाभ्यन्तरे एषः निर्णयः अभवत्। Th कार्यकारीसमितेः सदस्यः यः हिमाचलप्रदेश-आधारित-फुटबॉल-क्लबस्य खड् एफसी-इत्यस्य स्वामी अपि अस्ति, तस्य उपरि द्वयोः महिला-फुटबॉलक्रीडकयोः आरोपः आसीत् यत् ते २८ मार्च-दिनाङ्के रात्रौ मत्त-अवस्थायां शारीरिक-आक्रमणं कृतवन्तः

घटनायाः अनन्तरं शर्मा गोवापुलिसद्वारा गृहीतः, अनन्तरं जमानतेन मुक्तः अभवत् ।

अन्यस्मिन् प्रकरणे अत्रत्याः एआइएफएफ-मुख्यालये एकया महिलाकर्मचारिणः पुरुषसहकारिणः विरुद्धं "उत्पीडनस्य" "मौखिक" शिकायतां कृतवती आसीत् । महिला तु औपचारिकं आरोपं न दबावत् ।

ततः पूर्वं एलेक्स एम्ब्रोस् यौन-उत्पीडन-प्रकरणम् अपि आसीत् यत् वर्षद्वयात् न्यूनकालपूर्वं भारतीय-फुटबॉल-क्रीडायां संकटं जनयति । एषा घटना i जुलाई २०२२ तमे वर्षे तदा आगता यदा भारतीय-अण्डर-१७ महिला-फुटबॉल-दलस्य सहायक-मुख्य-प्रशिक्षिका अम्ब्रोस्-इत्येतत् सर्वोच्चन्यायालयेन नियुक्तेन प्रशासकसमित्या (CoA) यौन-दुराचारस्य कारणेन निष्कासितम् अभवत्, या दिन-प्रति- day affairs o AIFF तदा।

नीतेः कार्यान्वयनविषये एआइएफएफ-सङ्घस्य कार्यवाहकमहासचिवः सत्यनारायणः अवदत् यत्, "एआईएफएफ-कर्मचारिणां कृते एव पोश-नीतेः आवश्यकता आसीत् । वयं पोएसएच-अधिनियमस्य अनुसारं नीतयः o 2013, कतिपयेषु नीतयः च गृहीत्वा एतस्य मसौदां कृतवन्तः अन्येषां संस्थानां अपि च अस्माकं नीतौ समावेशितम्।

"अस्माकं PoSH नीतिः एतादृशरीत्या परिकल्पिता अस्ति यत् यथा यथा वयं अग्रे गच्छामः तथा तथा परिवर्तनं अनुकूलनं च कर्तुं शक्यते। एतेन सह वयं th PoSH नीतेः विशेषज्ञः अपि योजनां कृतवन्तः यत् अस्माकं कर्मचारिणः वर्षे न्यूनातिन्यूनं त्रीणि वाराः सम्बोधयितुं पालयितुम् तान् तत् स्मारयतु।"

"इदं अत्यावश्यकम्, विशेषतः अस्माकं कनिष्ठ-महिला-दलानां कृते। वयं विविधपदेषु सर्वेषां हितधारकाणां कृते th PoSH-नीतेः विषये पूर्णतया अवगताः भवितुम् आवश्यकं मन्यामहे" इति सः अवदत्।