Infact ते कदापि कार्टिंग् दौडयोः भागं न गृहीतवन्तः स्वस्य गठनात्मकवर्षेषु। यद्यपि ते मोटरक्रीडायाः पराकाष्ठां प्राप्तुं सफलाः अभवन् तथा च फार्मूला १, नास्कर (नरैन्) तथा ले म्यान्स २४ घण्टा इत्यादिषु प्रतिष्ठितपरिपथेषु भागं गृहीतवन्तः तथापि ते इच्छन्ति यत् देशस्य अग्रिमपीढीयाः चालकाः गो-कार्टिंग् परिपथस्य माध्यमेन उपरि आगच्छन्तु, केवलं यथा लुईस् हैमिल्टन, मैक्स वर्स्टैपेन् तथा मिका हक्किनेन इत्यादीनां पुरातनसमयानां चालकानां वर्तमानस्य लोट् इत्यस्य रेखाः।

भारतीयमोटरस्पोर्ट् पारिस्थितिकीतन्त्रे विसंगतिं दूरीकर्तुं कार्तिकेयनः चन्धोकः च गुरुवासरे हक्किनेन इत्यनेन सह मिलित्वा अत्रत्याः मद्रासमोटरस्पोर्ट्स् क्लबे देशे प्रथमस्य अन्तर्राष्ट्रीयप्रमाणितस्य गो-कार्टिंग्-पट्टिकायाः ​​उद्घाटनं कृतवन्तः।

मद्रास-अन्तर्राष्ट्रीय-कार्टिङ्ग्-क्षेत्रं (MIKA) आयोग-अन्तर्राष्ट्रीय-कार्टिङ्ग्-संस्थायाः (CIK) प्रमाणितं पटलम् अस्ति, कार्टिंग्-विश्वचैम्पियनशिप्-क्रीडायाः आयोजकत्वेन च योग्यम् अस्ति

अस्मिन् अवसरे वदन् हक्किनेन् दौडचालकानाम् विकासे गो-कार्टिंग् इत्यस्य महत्त्वं बोधयन् सः स्वयमेव १० वर्षाणि यावत् एतत् कृतवान् इति अवदत्।

“एतत् मां दौडस्य विषये, कार्ट्/कारस्य संचालनस्य विषये, संतुलनं कथं धारयितव्यम् इति विषये शिक्षयति स्म । परन्तु महत्त्वपूर्णं यत्, एतेन अहं पटले पराजयानां निवारणं कर्तुं शिक्षितवान्” इति हक्किनेनः अवदत्, यत् कथं क्रीडायाः एषः पक्षः तस्य आत्मविश्वासं स्थापयितुं साहाय्यं कृतवान् यतः सः फार्मूला-१-परिपथस्य प्रथमेषु षड्वर्षेषु एकमपि दौडं न जित्वा

“भवता हानिः, विजयस्य आनन्दं च शिक्षितव्यं, भावानाम् नियन्त्रणं च कर्तव्यम् । यथा यथा भवन्तः रेसिंग-सीढ्याः उपरि गच्छन्ति तथा तथा बहिः एकः सम्पूर्णः भिन्नः जगत् अस्ति । परिवारस्य, मित्राणां, दलस्य च बहु दबावः अस्ति । अतः, भवन्तः दबावस्य निवारणं कर्तुं समर्थाः भवेयुः। परन्तु सर्वं अत्र उपरि अस्ति” इति सः स्वस्य मन्दिरं दर्शयन् अवदत् ।

हक्कीनेन् इत्यनेन अपि कथितम् यत् सः कथं डाक्टर अकी हिन्त्सा इत्यस्य साहाय्येन स्वस्य जीवनस्य, रेसिंग-वृत्तेः च परिवर्तनं कृतवान्, स्वस्य हिन्त्सा-प्रदर्शनस्य च साहाय्येन स्वस्य मनः प्रशिक्षितुं, विजयी-एककं च अभवत्

"फार्मुला वन-क्रीडायां षड् वर्षाणां अनन्तरं अहं चिन्तितवान् यत् अहं किमर्थं किमपि मुकुटं प्राप्तुं न गतः। अहं अनुभूतवान्, किमपि दोषः अस्ति। तथा च सः एव दिवसः यदा अहं अकी हिन्त्सा इत्यस्मै आह्वानं कृतवान्, यः प्रारम्भे न जानाति स्म यत् सः कथं शक्नोति मम साहाय्यं कुर्वन्तु यतः सः बहु क्रीडां न कृतवान् वयं मम परिवारस्य सुरक्षाविषये मम चिन्तानां विषये कार्यं कृतवन्तः तथा च मां पृष्टवन्तः यत् अहं कियत्कालं यावत् तस्य सेवां इच्छामि तथा च अहं अवदम्, 'आजीवनं' अतः तदा वयं मिलित्वा कार्यं कर्तुं आरभामः न तु ततः बहुकालानन्तरं अहं प्रथमं ग्राण्डप्रिक्सं जित्वा वयं मिलित्वा कार्यं कुर्वन्तः आसम्।

"ततः परं हिन्त्सा परफॉर्मेन्स् इति संस्थाः अस्तित्वं प्राप्नोति अद्यत्वे च ग्राण्डप्रिक्स-चालकानाम् प्रायः ८०% परिचर्याम् अकरोत्" इति हक्किनेन् अवदत् ।

चन्धोकः मद्रास-अन्तर्राष्ट्रीय-कार्टिङ्ग-अखाडः कथं चन्धोक-सह सक्रिय-परामर्शं कृत्वा, मद्रास-मोटर-क्रीडा-क्लबे वास्तविक-संरचनायाः कृते अस्तित्वं प्राप्तवान् -आधारितः चालित-अन्तर्राष्ट्रीयः इति विषये चर्चां कृतवान्

"अतः, ते गूगल-नक्शानां माध्यमेन भूमिस्य सर्वेक्षणं कृतवन्तः, पटलस्य विभिन्नपक्षेषु जाँचार्थं सिमुलेटर्-संस्करणं कृतवन्तः, मृदापरीक्षणं कृतवन्तः, डामर-आधारं स्थापितवन्तः, यत् ते मुख्य-दौड-पट्टिकायाः ​​कृते अभावात् कर्तुं न शक्तवन्तः धनं दत्त्वा ततः विद्यमानानाम् पिट् लेन्, गैरेज् इत्यादीनां सुविधानां उपयोगाय डिजाइनस्य पुनः कार्यं कृतवान् ।

"परिणामः अतीव सुचारुः पटलः अस्ति यः चुनौतीपूर्णः अस्ति तथा च युवानां कृते उत्तमः प्रशिक्षणपाठ्यक्रमः अस्ति" इति चन्धोकः अवदत् यः प्रथमं चालनं कृत्वा कार्तिकेयनेन सह नकलीकार्टदौडं कृतवान्, येन अन्ते सः अत्यन्तं सन्तुष्टः अभवत्

"अस्माकं एकः पटलः अस्ति यः अतीव स्निग्धः अस्ति तथा च यः ओवरटेकिंग् कृते उत्तमः भविष्यति। अतः भवतः द्रुतकोणाः, प्रवाहितः कोणः च अस्ति तथा च अस्माकं किञ्चित् बैंकिंग् प्राप्तम्। अतः अस्माकं केचन उत्तमाः केशपिण्डाः प्राप्ताः, परन्तु वयं अपि निर्मितवन्तः एकः पटलः यः भविष्याय चालकान् प्रशिक्षितुं महत्त्वपूर्णः इति अहं मन्ये" इति चन्धोकः अवदत्।

"यदि अहं चिन्तयामि यत् अस्य पटलस्य किं प्रयोजनम् अस्ति तर्हि भविष्यस्य प्रतिभायाः निर्माणम् एव।"

"एषा मातापितृणां कृते एषा सुविधा अस्ति ये चिन्तयन्ति यत् 'मम बालकस्य रुचिः अस्ति। मम बालकः फार्मूला वन चालकः भवितुम् इच्छति। भवन्तः जानन्ति, वयं कुतः आरभ्यामः? अस्माकं कृते तेषां आरम्भस्य स्थानं न प्राप्तम्।

"अतः अहं मन्ये एतत् महत्त्वपूर्णम्, परन्तु अस्माकं देशे सर्वत्र एतादृशीनां अधिकानां सुविधानां आवश्यकता वर्तते। परन्तु पटलाः आगच्छन्ति, किम्? बेङ्गलूरु आगच्छति, पुणे आगच्छति। अहं ताभ्यां पटल-निर्माणयोः सह सम्बद्धः अस्मि" इति चन्धोक् अजोडत्।

परन्तु भारतस्य द्वितीयः फार्मूला 1 चालकः अवदत् यत् सुविधाः भवितुं महत्त्वपूर्णाः परन्तु अधिकं महत्त्वपूर्णं यत् बालकानां कृते तत् समीपयोग्यं भवेत्।

"किन्तु दिल्ली (ग्रेटर नोएडानगरस्य बौद्ध-अन्तर्राष्ट्रीय-दौड-पट्टिका) दर्शयति यत् एषः प्रमुखः पक्षः अस्ति। वयं एतत् अद्भुतं पटलं, दिल्लीनगरे ५० कोटि-डॉलर्-मूल्यकं पटलं निर्मितवन्तः। एतेन विद्यालयात् बालकानां तत्र गमनस्य समस्या न निराकृता। २०१०-२०११ मध्ये फार्मूला-१-क्रीडायां दौडं कृतवान् चेन्नै-नगरस्य ४० वर्षीयः अवदत् ।