“अद्यतननिर्वाचनपरिणामस्य विषये अहं मम सहानुभूतिम् विस्तारयितुम् इच्छामि। लोकतन्त्रे विजयाः, विघ्नाः च द्वौ अपि यात्रायाः अपरिहार्यः भागः अस्ति, अस्माभिः उभयम् अपि अस्माकं पदयात्रायां ग्रहीतव्यम्” इति लो.पी.राहुलगान्धी लिखितवान्।

१४ वर्षाणां सत्तायाः कोलाहलपूर्णस्य अनन्तरं कन्जर्वटिव-पक्षस्य पतनम् अभवत्, यस्मिन् पञ्च भिन्नाः प्रधानमन्त्रिणः २५० आसनानि हारितवन्तः

“भवतः (ऋषिसुनकस्य) लोकसेवायाम् समर्पणं, स्वजनप्रति प्रतिबद्धता च प्रशंसनीया अस्ति” इति एलओपी अवदत्।

२०१९ तमस्य वर्षस्य निर्वाचनात् एतत् परिणामं आश्चर्यजनकं विपर्ययम् अस्ति यदा दिग्गजवामपक्षीयराजनेता जेरेमी कोर्बिन् इत्यस्य नेतृत्वे लेबरपक्षस्य निर्वाचनपक्षे सर्वाधिकं दुष्टा पराजयः अभवत्

“भवतः कार्यकाले भारत-यूके-देशयोः सम्बन्धं सुदृढं कर्तुं भवता कृतानां प्रयत्नानाम् अपि अहं अतीव मूल्यं ददामि । मम विश्वासः अस्ति यत् भवान् स्वस्य अनुभवेन जनजीवने योगदानं निरन्तरं दास्यति” इति एलओपी अवदत्।

तेन ऋषिसुनकस्य भवतः भविष्यस्य कार्याणां कृते शुभकामना अपि कृता।