कोलकाता, आधिकारिकदस्तावेजस्य अनुसारं कल्याणीनगरस्य राज्यसञ्चालितचिकित्सामहाविद्यालयेन जेएनएम-अस्पतालेन च चत्वारिंशत् छात्राः षड्मासान् यावत् "निष्कासिताः" इति।

विस्तारितमहाविद्यालयपरिषदः सभायां एषः निर्णयः कृतः।

"बहुसंख्यायाः प्राइमा फेसी प्रमाणानां, व्यक्तिगतछात्राणां निक्षेपाणां, डिजिटलसाक्ष्याणां च आधारेण विस्तारितमहाविद्यालयपरिषद् निम्नलिखितछात्रान् छात्रावासात्, अस्पतालात्, महाविद्यालयपरिसरात् न्यूनातिन्यूनं षड्मासानां अवधिपर्यन्तं निष्कासयितुं निर्णयं कृतवती (अग्रे अन्वेषणं लम्बितम् अस्ति तेषां विरुद्धं आरोपाः) अद्य (sic) आरभ्य" इति सभायाः कार्यवृत्ते उक्तम्।

एतेषां छात्राणां महाविद्यालये प्रवेशः, परन्तु छात्रावासः, चिकित्सालयः च न, केवलं परीक्षायां उपस्थितः भवितुम्, तथा च एण्टी-रेगिंग-समित्याः आन्तरिक-शिकायत-समित्याः वा कस्यापि विशेष-जाँच-समित्याः वा अधिक-जाँचस्य सामना कर्तुं च अनुमतिः भविष्यति इति तत्र उक्तम्।

सत्रे सर्वसम्मत्या अपि छात्रकल्याणसमितेः विघटनं यावत् अग्रे सूचना न भवति अथवा लोकतान्त्रिकरूपेण निर्वाचितः छात्रसङ्घः न भवति तावत् निर्णयः कृतः इति अपि उक्तम्।

४० छात्रेषु कश्चन अपि छात्रसङ्घनिर्वाचने प्रतिस्पर्धां कर्तुं न शक्नोति इति कार्यवृत्ते उक्तम्।

"कॉलेज आफ् मेडिसिन् एण्ड् जेएनएम हॉस्पिटल, कल्याणी इत्यत्र प्रचलिता धमकीसंस्कृतिः अवश्यमेव स्थगितव्या, पुनः कदापि पुनरावृत्तिः न कर्तव्या। छात्राणां वा छात्राणां निकायस्य वा समग्रपरीक्षाप्रक्रियायाः विषये किमपि वचनं न भवेत्" इति तत्र उक्तम्।