जोधपुर, अहमदाबादस्य एकस्मिन् चिकित्सालये कथितस्य भ्रष्टस्य शल्यक्रियायाः अनन्तरं १३ दिवसान् यावत् चिकित्सां कृत्वा ३३ वर्षीयस्य उपविभागीयदण्डाधिकारिणः मृत्युः अभवत् इति अधिकारिणः गुरुवासरे अवदन्।

राजस्थानप्रशासनिकसेवायाः (आरएएस) अधिकारी प्रियङ्का बिश्नोई इत्यस्याः उदरवेदनायाः शिकायतया, वैद्यैः तस्याः गर्भाशयस्य पिण्डस्य निदानं कृत्वा ५ सितम्बर् दिनाङ्के जोधपुरनगरस्य निजचिकित्सालये गर्भाशयस्य च्छेदनं कृतम् आसीत्।

परन्तु ६ सेप्टेम्बर् दिनाङ्के तस्याः स्थितिः क्षीणा अभवत्, ततः परदिने तस्याः परिवारः तां अहमदाबादनगरस्य चिकित्सालयं नीतवान् इति एकः अधिकारी अवदत्।

बिश्नोई अहमदाबादनगरे १३ दिवसान् यावत् चिकित्सां कुर्वन् आसीत्, बुधवासरे विलम्बेन रात्रौ तस्य मृत्युः अभवत् । तस्याः शल्यक्रियायाः समये जोधपुर-चिकित्सालये वैद्येषु चिकित्सा-प्रमादः इति आरोपः परिवारेण कृतः इति एकः अधिकारी अवदत्।

अस्याः घटनायाः कारणात् विरोधाः आरब्धाः, बिश्नोई-समुदायस्य सदस्यैः सह केचन जनाः जोधपुर-नगरस्य एम्स्-चिकित्सालये बहिः एकत्रिताः भूत्वा अभियुक्तस्य वैद्यस्य, चिकित्सालयस्य च विरुद्धं एफआइआर-माङ्गं कृतवन्तः इति ते अवदन्।

"वयं तान् व्याख्यातवन्तः यत् सर्वकारीयमार्गदर्शिकानुसारं गठितदलात् अन्वेषणप्रतिवेदनं प्राप्य एव पुलिसाः प्रकरणं दातुं शक्नुवन्ति। तदनन्तरं शवस्य ग्रहणार्थं सम्झौता कृता, प्रायः सार्धचतुर्णां अनन्तरं विरोधः समाप्तः घण्टाः" इति एकः अधिकारी अवदत्।

विरोधस्य निवृत्तेः अनन्तरं परिवारजनाः बिश्नोईसमुदायस्य सदस्याः च तस्याः शरीरेण सह अन्तिमसंस्कारार्थं फलोडीनगरस्य सुरपुरानगरं प्रति प्रस्थिताः।

अपरपक्षे समुदायस्य आक्रोशं विचार्य जोधपुर-चिकित्सालये तस्य निदेशकस्य निवासस्थाने च रात्रौ विलम्बेन सुरक्षा अपि सुदृढा अभवत्

प्रियङ्का बिश्नोई बीकानेरनगरस्य निवासी अस्ति, सा २०१६ तमस्य वर्षस्य बैचस्य रास्-अधिकारी अस्ति । सा जोधपुरे उपजिल्लादण्डाधिकारीरूपेण कार्यं कुर्वती आसीत् ।

इदानीं राजस्थानस्य मुख्यमन्त्री भञ्जनलालशमरा अपि आत्मायाः शाश्वतशान्तिं परिवाराय च बलं प्रार्थयन् तस्याः मृत्युं शोकं कृतवती।