श्वेतक्रान्तिः पितुः वर्घीस् कुरियन् इत्यस्मात् प्रेरितेन भारतं विश्वस्य बृहत्तमं दुग्धोत्पादं परिणमयन्तः डेयर-सहकारी-आन्दोलनस्य आरम्भस्य काल्पनिकं संस्करणं अस्मिन् चलच्चित्रे प्रस्तुतम् अस्ति

इदं चलच्चित्रं भारतस्य प्रथमं क्राउड्फण्डेड् चलच्चित्रमपि अस्ति यत् ५,००,००० दुग्धकृषकैः निर्मितम् अस्ति, येषां निर्माणार्थं प्रत्येकं २ रुप्यकाणि योगदानं दत्तम् ।

चलच्चित्रस्य निर्देशकः श्याम बेनेगलः एकस्मिन् वक्तव्ये अवदत् यत्, “कान्स् चलच्चित्रमहोत्सवे ‘मन्थन्’ इत्यस्य जीर्णोद्धारस्य विश्वप्रीमियरसमये यत् विलक्षणं प्रतिक्रियां प्राप्नोति तस्य विषये श्रुत्वा अहं बहु प्रसन्नः अभवम्। परन्तु पुनर्स्थापितं चलच्चित्रं देशे सर्वत्र चलच्चित्रगृहेषु प्रदर्शितं भविष्यति इति अहं अधिकं आनन्दितः अस्मि। ‘मन्थन् मम एकस्य चलच्चित्रस्य प्रथमं पुनर्स्थापनं भविष्यति यस्य नाट्यगृहे प्रदर्शनं भविष्यति।’

“यदा ‘मन्थन्’ १९७६ तमे वर्षे प्रदर्शितः तदा महती सफलता अभवत् यतः कृषकाः लघुनगरेभ्यः ग्रामेभ्यः च वृषभशकटैः गच्छन्तः चलच्चित्रं गणैः आगच्छन्ति स्म आशासे यत् ४८ वर्षाणाम् अनन्तरं यदा पुनर्स्थापितं चलच्चित्रम् अस्मिन् जूनमासे पुनः th बृहत्पटले आगमिष्यति तदा सम्पूर्णे भारते जनाः th चलच्चित्रं द्रष्टुं सिनेमागृहं आगमिष्यन्ति" इति सः अजोडत्।

पुनर्स्थापितसंस्करणस्य प्रदर्शनार्थं फिल्म हेरिटेज फाउण्डेशन तथा गुजरात सहकारी दुग्धविपणन महासंघ लिमिटेड् इत्यनेन पीवीआर-आईएनओएक्स लिमिटेड् तथा सिनेपोलिस इण्डिया इत्यनेन सह सहकार्यं कृतम् अस्ति।

भारतस्य ५० नगरेषु जूनमासस्य प्रथमदिनाङ्के जूनमासस्य द्वितीये च दिने एतत् चलच्चित्रं पुनः प्रदर्शितं भविष्यति ।

दिग्गजः अभिनेता नसीरुद्दीनशाहः एकस्मिन् वक्तव्ये अवदत् यत्, “कान्स्-चलच्चित्रमहोत्सवे प्रीमियर-समारोहे ‘मन्थन्’-इत्यस्य पुनर्स्थापनस्य दर्शनं मम कृते अतीव भावुकः अनुभवः आसीत् अहं प्रायः ५० वर्षपूर्वस्य स्मृतिभिः अभिभूतः अभवम् whe सिनेमा परिवर्तनस्य वाहनम् आसीत्, अन्ते च स्थितेन ओवेशनेन अश्रुपातं कृतवान्, यत् केवलं मम कृते एव नासीत्। परन्तु यस्य चलचित्रस्य कृते अधिकं था कालस्य परीक्षां स्थापितवान् अस्ति तथा च पुनर्स्थापनस्य सौन्दर्यस्य कृते।"

“अहं हर्षितः अस्मि यत् एतत् चलच्चित्रं सम्पूर्णे भारते सिनेमागृहेषु प्रदर्शितं भविष्यति तथा च आशासे यत् जनाः ऐतिहासिकस्य चलच्चित्रस्य सुन्दरं पुनर्स्थापनं बृहत्पटले द्रष्टुं अवसरं न त्यक्ष्यन्ति। अहं पुनः चलच्चित्रं द्रष्टुं स्वयं नाट्यगृहं गमिष्यामि” इति सः अपि अवदत् ।