सूत्रेषु पूर्वं IANS इत्यस्मै उक्तं यत् पाकिस्ताने चॅम्पियन ट्रॉफी इत्यस्मिन् टीम इण्डिया भागं न गृह्णीयात् इति। आयोजनस्य स्थलस्य सम्भाव्यतया स्थानान्तरणं वा संकरप्रतिरूपस्य विचारः वा इति विषये चर्चाः सन्ति इति तत्र उक्तम्।

एतस्य प्रतिक्रियारूपेण रशीद लतीफः आईएएनएस इत्यस्मै अवदत् यत्, “भवन्तः द्विपक्षीयश्रृङ्खलां नकारयितुं शक्नुवन्ति परन्तु ICC-कार्यक्रमानाम् अङ्गीकारः कठिनः भविष्यति । यदा ICC स्वस्य योजनां चॉक आउट् करोति, तदा th दलाः जानन्ति यत् तेषां कुत्र क्रीडितव्यम्, यथा पाकिस्तानः जानाति स्म यत् तेषां विश्वकपं क्रीडितुं t भारतं गन्तुम् अस्ति, तदनुसारं च क्रिके बोर्डानां कृते अनुबन्धाः हस्ताक्षरिताः भवन्ति।”.

“आईसीसी-कार्यक्रमानाम् अङ्गीकारः किञ्चित् कठिनं प्रतीयते... १९९६ तमे वर्षे विश्वकप-क्रीडायां आस्ट्रेलिया-वेस्ट्-इण्डीज-देशयोः श्रीलङ्का-देशं गन्तुं न अस्वीकृतम्, ततः सम्पूर्णः समूहः परिवर्तितः, श्रीलङ्का-देशः च विजेता अभवत् एषा अतीव महती त्रुटिः आसीत्... यदि भारतं वा पाकिस्तानं वा प्रवेशं कृतवान् तर्हि तेषां तदर्थं गन्तव्यं भविष्यति। यदि सर्वकारीयस्तरस्य कापि परिस्थितिः भवति तर्हि भवद्भिः तार्किकं उत्तरं दातव्यं यत् किमर्थम् आगमनं नास्ति इति। पाकिस्तानस्य परिस्थितिः सम्यक् नास्ति इत्यादि इत्यादिषु उद्धृत्य द्विपक्षीयश्रृङ्खलां नकारयितुं शक्नुवन्ति... मम मते ICC इवेण्ट् इत्यस्य अस्वीकारः प्रतिकूलप्रभावं जनयितुं शक्नोति,” इति पूर्वविकेटकीपर-बल्लेबाजः अजोडत्।

ज्ञायते यत् पाकिस्तानक्रिकेटमण्डलेन अन्तर्राष्ट्रीयक्रिकेट्परिषद् (ICC) इत्यस्मै प्रस्तावः कृतः यत् आगामिवर्षे चॅम्पियनट्रॉफी-क्रीडायाः समये भारतस्य योग्यता-परिक्रमस्य मेलनानि केवलं एकस्मिन् नगरे एव निर्धारितानि भवेयुः।

प्राप्तसूचनानुसारं, पीसीबी, इतरथा, कराची रावलपिण्डी, लाहौर च आयोजनस्य स्थलरूपेण चयनं कृतवान्, लाहौर-नगरे च अन्तिम-क्रीडायाः आयोजनं कृतम् अस्ति