ईसीआई इत्यनेन लैङ्गिकरूपेण मतदातानां मतदानस्य आँकडानि प्रकाशितानि। कर्नाटके द्वितीयचरणस्य मतदानस्य १४ लोकसभासीटानां कृते th निर्वाचनं जातम्। Th प्रथमचरणस्य मतदानं २६ एप्रिल दिनाङ्के अभवत्।



ईसीआई इत्यनेन उक्तं यत् ‘अन्यवर्गस्य २१.०३ प्रतिशतं जनाः मतदानं कृतवन्तः । द्वितीयचरणस्य कर्णाटकस्य मतदानप्रतिशतं ७१.८४ प्रतिशतं आसीत् ।



बीदरलोकसभासीटे महिलामतदातृणां मतदानं (६५.७८ प्रतिशतं) पुरुषमतदातृणां मतदानं (६५.१९ प्रतिशतं) अतिक्रान्तम् । उच्चस्तरीयशिवमोग्गा-संसदीयसीटस्य अपि १ सीटानां मध्ये महिलामतदातृणां सर्वाधिकं मतदानं (७७.७९ प्रतिशतं) अभवत् ।



अन्यस्मिन् उच्चस्तरीयकालाबुरागीलोकसभासीट्-मध्ये महिलामतदातृणां मतदानं सर्वाधिकं न्यूनं (६१.३८ प्रतिशतं) अभवत् ।



बगलकोट्-नगरे 'अन्यवर्गे' मतदातानां प्रतिशतं २६.७३ प्रतिशतं आसीत् । बेलागावी (21.05), बल्लारी (33.46), बीदर (12.62), बीजापुर (15.24) चिक्कोड़ी (37.50), दवनागेरे (26.28), धारवाड (26.00), कलाबुरागी (10.99) हावेरी (28.92), कोप्पल (29.63), रायचूर ( ७.३६), शिवमोग्गा (३७.१४) उत्तर कन्नड (३१.२५) च ।