काठमाण्डू, नेपालस्य भक्तपुरे सोमवासरे भारतीय अनुदानसहाय्येन निर्मितस्य त्रिमहला विद्यालयभवनस्य उद्घाटनं कृतम्।

भारतीयदूतावासेन विज्ञप्तौ उक्तं यत् ‘नेपाल-भारतविकाससहकार’ इत्यस्य अन्तर्गतं भारतसर्वकारस्य अनुदानस्य उपयोगः अन्यसुविधाभिः सह श्रीमहेन्द्रशांति माध्यमिकविद्यालयभवनस्य निर्माणार्थं कृतः।

भारत-नेपालयोः सम्झौतेन एषा परियोजना उच्चप्रभावसामुदायिकविकासपरियोजना (HICDP) इति रूपेण गृहीता इति तत्र उक्तम्।

प्राथमिकताक्षेत्रेषु नेपालजनानाम् उत्थानार्थं भारतस्य निरन्तरविकासात्मकसमर्थनस्य नेपालनेतारः प्रशंसाम् अकरोत् ।

अयं विद्यालयः - १९५२ तमे वर्षे प्राथमिकविद्यालयरूपेण स्थापितः तदनन्तरं १९९५ तमे वर्षे माध्यमिकविद्यालयरूपेण उन्नयनं प्राप्तवान् - मण्डलस्य प्राचीनतमविद्यालयेषु अन्यतमः अस्ति विद्यालये नर्सरीतः १२ तमपर्यन्तं कक्षाः प्रचलन्ति यत्र कुलछात्रसङ्ख्या ८०० परिमिताः सन्ति, येषु ४५ प्रतिशतं बालिकाः सन्ति ।

निकटपरिजनत्वेन भारतं नेपालं च व्यापकं बहुक्षेत्रीयं च सहकार्यं साझां करोति ।

विज्ञप्तौ उक्तं यत्, एचआईसीडीपी-कार्यन्वयनं प्राथमिकताक्षेत्रेषु आधारभूतसंरचनायाः वर्धनं कृत्वा स्वजनानाम् उत्थानार्थं नेपालसर्वकारस्य प्रयत्नानाम् अग्रेसरणं कर्तुं भारतसर्वकारस्य निरन्तरसमर्थनं प्रतिबिम्बयति।