प्रगतिशीलचलच्चित्रनिर्मातृ इति नामाङ्कितस्य अस्य नूतनसङ्गठनस्य पृष्ठतः आशिक आबू, तस्य अभिनेत्रीपत्नी रीमा कल्लिङ्गल, लोकप्रियनिर्देशकाः अञ्जली मेनन्, लिजो जोस पेरिलासेरी, राजीवरवि इत्यादयः सन्ति

हेमासमितेः प्रतिवेदनस्य प्रकाशनानां अनन्तरं अनेकाः पूर्वाभिनेत्रीः स्वस्य मौनं भङ्ग्य शीर्षस्थानां विरुद्धं यौन-उत्पीडनस्य आरोपं कृतवन्तः, येषु अम्मा तथा च लघुबालकात् आरभ्य निर्देशकपर्यन्तं २१ भिन्न-सङ्गठनानां शीर्ष-निकायस्य एफईएफकेए-इत्येतयोः पदं धारयन्तः आसन्, येन तेषां राजीनामा बाध्यः अभवत् यदा उभयसमूहः अपि फ्लैकस्य सम्मुखीभवति स्म।

सद्यः निर्वाचितस्य राष्ट्रपतिस्य सुपरस्टार मोहनलालस्य नेतृत्वे सम्पूर्णः १७ सदस्यीयः अम्मा-कार्यकारी राजीनामा दत्तवान् । अबुः क्रमेण फेफका-सङ्घस्य महासचिवः बी.उन्निकृष्णन् इत्यस्य उपरि आरोपं कृत्वा राजीनामा दत्तवान् यत् सः हेमासमित्याः प्रतिवेदने समये प्रतिक्रियां न दत्तवान् इति ।

आरोपानाम् अनन्तरं ११ एफआईआर-पत्राणि पञ्जीकृतानि, अधुना ये सङ्गीतस्य सामनां कुर्वन्ति तेषु अभिनेता-भाकपा-विधायकरूपेण परिणतः मुकेश-माधवनः, निविन् पौली, सिद्दीक्, जयसूर्यः, एडावेला बाबू, मनियानपिल्ला राजू, निर्देशकौ रंजीत-प्रकाशः, निर्माणकार्यकारी च विचुः च सन्ति तथा नोबल। परन्तु मुकेशः, रञ्जितः, प्रकाशः, राजुः च अधुना यावत् न्यायालयात् राहतं प्राप्तवन्तः।

मलयालम-चलच्चित्र-उद्योगे नूतन-परिधानस्य प्लवने अबू-इत्यनेन अग्रणीत्वं स्वीकृत्य अम्मा-सङ्घस्य, फेफका-सङ्घस्य च सह न प्रसन्नाः जनाः तस्मिन् सम्मिलिताः भवितुं शक्नुवन्ति स्म

अबू तस्य नूतनदलेन सह अधुना यावत् उद्योगे सर्वेषां कृते एकेन पत्रेण सम्पर्कं कर्तुं आरब्धम् यत् तेषां नूतनपरिधानस्य आरम्भस्य कारणं यत् नूतनसंस्कृतेः निर्माणं भवति इति सुनिश्चितं भवति यस्याः सामाजिकलक्ष्यस्य अतिरिक्तं समानता, सम्मानः च भविष्यति .

आगामिदिनेषु ज्ञास्यति यत् अबूः तस्य दलं च सफलं भविष्यति वा यतः केरल उच्चन्यायालयेन हेमासमित्याः प्रतिवेदने प्रायः पञ्चवर्षेभ्यः उपविष्टस्य पिनाराईविजयसर्वकारस्य आलोचना कृता तथा च केरलपुलिसस्य विशेषजागृतिदलं तत् कर्तुं आह प्रकाशनाधारितं स्वच्छं अन्वेषणम्।