'महारानी'-तारका पुस्तक-दुकाने पदानि स्थापयन्ती स्वस्य इन्स्टाग्राम-स्टोरीस्-इत्यत्र एकं विडियो साझां कृतवती । इदं प्रतीयते यत् अभिनेत्री विमानस्थानके एव आसीत् यदा सा पुस्तकभण्डारस्य "हाइलाइट्स् सेक्शन्" इत्यत्र स्थापितं प्रथमं उपन्यासं 'जेबा: एन् एक्सीडेंटल् सुपरहीरो' इति दृष्टवती।

सा तस्य शीर्षकं लिखितवती यत्, "किमपि निद्रां भवतु...एतत् मां सर्वदा उत्साहयति।"

हुमा अपि स्वस्य आगामिस्य चलच्चित्रस्य 'गुलाबी' इत्यस्य शूटिंग् इत्यस्य झलकं साझां कृतवती, यत्र सा आटोरिक्शाचालकस्य भूमिकां निर्वहति। मरुभूमिक्षेत्रे गोलीकाण्डं भवति स्म । एकदृष्ट्या उष्ट्राः अपि दूरतः दृश्यन्ते स्म ।

अभिनेत्री शीर्षके लिखितवती यत्, "अद्यस्य कार्यालयं # गुलाबी" इति।

विपुल मेहता निर्देशितस्य 'गुलाबी' विषये वदन् सत्यकथायाः आधारेण निर्मितम् अस्ति । एतत् एकस्य वीरस्य आटोरिक्शाचालकस्य यात्रां कथयति यः स्त्रियः स्वभाग्यं पुनः प्राप्तुं प्रेरितवान् ।

हुमा इत्यस्य प्रथम उपन्यासस्य 'जेबा: एकः आकस्मिकः सुपरहीरो' इति विषयः "जादुई आश्चर्यं लचीलता च" इति । कथायां नायिका जेबा स्वस्य हिजाबं केपरूपेण धारयति, आव्हानानां सम्मुखे बलस्य सम्बन्धनीयं प्रतीकं च भवति ।