मुम्बई (महाराष्ट्र) [भारत], अभिनेता हुमा कुरैशी आगामिनि अन्वेषणात्मकपुलिसप्रक्रियाात्मकनाटकस्य 'बयान' इत्यस्य शीर्षकं कर्तुं जहाजे आगतः।

पुरस्कारविजेता निर्माता शिलादित्य बोरा शुक्रवासरे घोषणाम् अकरोत्। लॉस एन्जल्सनगरस्य फिल्म इन्डिपेण्डन्ट् इत्यत्र विकसितस्य 'बयान' इत्यस्य नेतृत्वं लेखक-निर्देशकः विकासमिश्रः करिष्यति, यः स्वस्य प्रशंसित-फीचर-चलच्चित्रस्य 'चौरङ्ग'-इत्यस्य कृते प्रसिद्धः अस्ति

अभिनेता चन्द्रचूरसिंहः सचिनखेडेकरः च अभिनीतौ बयानस्य निर्माणं राजस्थाने, अस्मिन् मासे आरभ्यते। अस्य चलच्चित्रस्य निर्माणं शिलादित्यबोरा (प्लाटून वन फिल्म्स्), मधुशर्मा (समिट् स्टूडियोज), कुणालकुमारः, अंशुमानसिंहः च संयुक्तरूपेण कुर्वन्ति ।

राजस्थानस्य मनोहरदृश्यस्य विरुद्धं निर्मितं एतत् नाटकं पितृपुत्रीयुगलस्य कथां अनुसृत्य अस्ति । रूही नामिका महिला जासूसः राजस्थानस्य एकस्मिन् लघुनगरं प्रति प्रेष्यते यत् सा मुख्य अन्वेषकरूपेण स्वस्य करियरस्य प्रथमप्रकरणस्य अन्वेषणं करोति। सा तु असफलतां प्राप्तुं विनष्टा यतः तस्याः प्रतिद्वन्द्वस्य प्रभावः व्यवस्थायाः अन्तः गभीरं धावति । रूही इत्यनेन स्वपितुः विरासतां अनुरूपं जीवितुं प्रयत्नः करणीयः, यः कानूनप्रवर्तनजगति आख्यायिका अस्ति" इति लॉगलाइन् पठ्यते ।

अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य रॉटरडैमस्य ह्युबर्ट् बाल्सकोषेण समर्थितं एतत् चलच्चित्रं लॉस एन्जल्सनगरस्य चलच्चित्रस्वतन्त्रस्य ग्लोबलमीडियामेकर्स् (जीएमएम) कार्यक्रमस्य भागः एलए रेसिडेन्सी इत्यत्र विकसितम् अस्ति निवासस्य कालखण्डे विकासस्य मार्गदर्शनं क्रेग् मजिन् (एचबीओ इत्यस्य चेर्नोबिल्, द लास्ट आफ् अस्, हैङ्गओवर २ तथा ३ इत्येतयोः निर्माता) इत्यनेन कृतम्, लेखकात् जेफ् स्टॉकवेल्, कथासम्पादिका च रूथ् एट्किन्सन् च पटकथाविषये सल्लाहः प्राप्तः

स्वस्य उत्साहं साझां कुर्वन्ती हुमा कुरैशी बयानस्य हस्ताक्षरस्य विषये अवदत् यत्, "निर्देशक-निर्मातृ-युगलस्य विकासस्य, शिलादित्यस्य च निरपेक्षः अनुरागः मां प्रेरितवान्" इति ।

"एतादृशैः समर्पितैः व्यावसायिकैः सह सहकार्यं करणं, ये चलच्चित्रनिर्माणस्य गहनतया चिन्तां कुर्वन्ति, यथार्थतया रोमाञ्चकारी अस्ति। एषः दुर्लभः संयोजनः अस्ति: एकः विलक्षणः पटकथा, एकः प्रतिभाशाली दलः, तथा च तेषां कार्ये तेषां पूर्णसमर्पणम्। तेषां ऊर्जा संक्रामकम् अस्ति। अहं BAYAAN विषये उत्साहितः अस्मि! " " . कुरैशी इत्यनेन योजितम्।

२०१५ तमे वर्षे लॉस एन्जल्सनगरस्य भारतीयचलच्चित्रमहोत्सवे ग्राण्ड् जूरीपुरस्कारं प्राप्तवान्, २०१४ तमे वर्षे मुम्बईचलच्चित्रमहोत्सवे (एमएएमआई) सर्वोत्तमभारतीयफीचररूपेण घोषितः प्रथमचलच्चित्रचौरङ्गा इति कृते प्रसिद्धः विकासमिश्रः अवदत् यत्, "अहं विनयशीलः अनुभवामि the unconditional support Bayaan has received from Shiladitya and Huma. " " .

निर्माता शिलादित्य बोरा इत्यनेन स्वस्य निर्माणगृहस्य दृष्ट्या सम्यक् सङ्गतं बयान् इत्यादिकं चलच्चित्रं उक्तम् । "एकः निर्माता इति नाम्ना अहं सर्वदा तां एकां पटकथां अन्विष्यामि यत् सम्बद्धानां सर्वेषां कृते ब्रेकआउट् चलच्चित्रं भविष्यति। मम कार्यं निर्देशकस्य दृष्टेः समर्थनं कर्तुं, अस्मान् स्थानं गृह्णीयात् इति चलच्चित्रस्य निर्माणार्थं च सशक्तं कर्तुं च अस्ति। हुमा इत्यस्य समर्थनं मम विश्वासं पुनः पुष्टयति परियोजनायां।"

अस्मिन् चलच्चित्रे उद्योगस्य दिग्गजानां दलस्य गर्वः अस्ति, यत्र सिनेमाटोग्राफरः उदितखुराना ('घाथः', 'हन्ट् फ़ॉर् वीरप्पन'), निर्माणनिर्माता विनयविश्वकर्मा ('कैण्डी'), वेषभूषानिर्माता शिल्पी अग्रवालः ('पैराडाइज्,' 'इण्डियन प्रीडेटर: मर्डर) च सन्ति in a Courtroom'). अमला पोपुरी स्थानस्य ध्वनिं सम्पादयिष्यति, राहुल तन्वरः च कास्टिंग् डायरेक्टररूपेण कार्यं करोति ।

अस्मिन् चलच्चित्रे अविजितदत्तः (पिकु), शम्पामण्डलः (सोन्चिरिया, शेर्नी), प्रीतिशुक्ला, विभोरमयङ्कः, अदितिकञ्चनसिंहः च इत्यादयः अनेके प्रशंसिताः अभिनेतारः अपि प्रमुखभूमिकासु प्रदर्शिताः भविष्यन्ति

एतस्य अतिरिक्तं हुमा कुरैशी अपि स्वस्य अग्रिमस्य 'जॉली एलएलबी ३' इत्यनेन प्रेक्षकाणां मनोरञ्जनाय सर्वा सज्जा अस्ति यस्मिन् अक्षयकुमारः, अर्शद वारसी च अभिनयम् अकरोत्।