लेबनानदेशस्य सशस्त्रसमूहेन शनिवासरे पृथक् पृथक् त्रयः वक्तव्येषु उक्तं यत्, नेरियापर्वते स्थिते इजरायलसैन्यकेन्द्रे कात्युशा-रॉकेट्-वॉली-प्रहारः कृतः, मानोट्-वस्तीयाः परितः इजरायल-सैनिकानाम् उपरि रॉकेट्-आक्रमणं कृतम्, इजरायल्-देशस्य ड्रोन्-यानं च भूमौ वायुमार्गेण अवरुद्धम् इति लेबनानदेशस्य बेकाक्षेत्रे क्षेपणास्त्रं कृतवान् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

तया अपि उक्तं यत् "मिशर्-आधारे मुख्यगुप्तचर-मुख्यालयस्य, तथैव मिस्गाव-आम्, अल-आलम्, समका, हदाब-यरौन्-इत्येतयोः स्थलेषु तोपगोलैः, कात्युशा-रॉकेट्-इत्यनेन च आक्रमणं कृतम्" इति

लेबनानदेशस्य सैन्यस्रोताः सिन्हुआ-समाचार-संस्थायाः समीपे अवदन् यत् लेबनान-सेना शनिवासरे दक्षिण-लेबनान-देशात् उत्तर-इजरायल-देशं प्रति प्रायः ४० भूतल-पृष्ठतः क्षेपणानां प्रक्षेपणस्य निरीक्षणं कृतवती अस्ति।

एतेषु केचन क्षेपणास्त्राः इजरायल्-देशेन अवरुद्धाः, दक्षिणपूर्व-लेबनान-देशस्य उपरि वायुक्षेत्रे बहवः विस्फोटिताः ।

दक्षिणलेबनानदेशे इजरायल्-देशस्य ड्रोन्-आक्रमणेन शनिवासरे लेबनान-देशस्य नागरिकरक्षायाः त्रयः कर्मचारिणः मृताः, अन्ये द्वे च क्षतिग्रस्ताः इति सूत्रेषु उक्तम्।

सूत्रेषु इदमपि उक्तं यत् इजरायलस्य युद्धविमानानि, ड्रोन्-यानानि च शनिवासरे दक्षिणलेबनानस्य चतुर्णां सीमानगरेषु ग्रामेषु च षट् आक्रमणानि कृतवन्तः, इजरायलस्य तोपैः पूर्वमध्यक्षेत्रेषु नवग्रामेषु नगरेषु च ३५ गोलाकाराः गोलिकाप्रहाराः कृताः, येन अनेके अग्निः, भौतिकक्षतिः च अभवत्

लेबनान-इजरायल-सीमायां २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के तनावः वर्धितः, यतः अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य समर्थने हिज्बुल-सङ्घटनेन इजरायल्-देशं प्रति रॉकेट-प्रक्षेपणं कृतम् ।ततः इजरायल्-देशः दक्षिणपूर्व-लेबनान-देशं प्रति भारी-तोप-प्रहारं कृत्वा प्रतिकारं कृतवान्