गुरुग्रामः हरियाणा रियल एस्टेट रेगुलेटरी अथॉरिटी (एचआरईआरए), गुरुग्राम इत्यनेन निर्धारितसमये स्वस्य परियोजनायाः पञ्जीकरणं न कृत्वा नगराधारितस्य रियल एस्टेट् प्रवर्तकस्य वाटिका लिमिटेड् इत्यस्य उपरि ५ कोटिरूप्यकाणां दण्डः स्थापितः।

अचलसम्पत् (विनियमनविकासः) अधिनियमस्य २०१६ तमस्य वर्षस्य धारा ३ (१) उल्लङ्घनस्य कारणेन दण्डः प्रदत्तः इति मंगलवासरे एकेन अधिकारीणा उक्तम्।

प्राधिकरणेन अवलोकितं यत् वाटिका लिमिटेड् इत्यनेन स्वस्य आवासीय-अचल-सम्पत्त्याः परियोजनायाः वाटिका इण्डिया नेक्स्ट् इत्यस्य अनुज्ञापत्रं २०१३ तमे वर्षे हरियाणा-नगरस्य नगर-देशनियोजनविभागात् प्राप्तम्।

आधिकारिकवक्तव्ये उक्तं यत्, २०१७ तमे वर्षे राज्ये अस्य अधिनियमस्य अधिसूचनायाः मासत्रयस्य अन्तः प्रवर्तकस्य रेरा-पञ्जीकरणार्थम् आवेदनं कर्तव्यम् आसीत् ।

परन्तु २०२२ तमे वर्षे हरियाणासर्वकारस्य अधिसूचनायाः आधारेण रेरा इत्यनेन सुओ मोटु कार्यवाही कृता ततः परं वाटिका लिमिटेड् इत्यनेन पञ्जीकरणार्थम् आवेदनं कृतम् ।

एच्रेरा गुरुग्रामस्य अध्यक्षः अरुणकुमारः अवदत् यत्, "इयं प्रचलति परियोजना आसीत्, प्रमोटरेन दण्डात् परिहाराय रेरा पञ्जीकरणाय समये एव आवेदनं कर्तव्यम् आसीत्। सर्वासु प्रचलति रियल एस्टेट् परियोजनासु यत्र प्रतियोगिता प्रमाणपत्राणि आसन्, तत्र एच्रेरा पञ्जीकरणं अनिवार्यम् अस्ति २०१६ तमे वर्षे प्रवर्तमानस्य अधिनियमस्य पूर्वं न निर्गतम्।"

अधिनियमस्य 2016 तमस्य वर्षस्य धारा 3 (1) इत्यस्य अनुसारं "कोऽपि प्रवर्तकः यथा प्रकरणं भवति, तस्मिन् कस्यापि भूखण्डस्य, अपार्टमेण्टस्य, भवनस्य वा विज्ञापनं, विपणनं, पुस्तकं, विक्रयणार्थं वा प्रस्तावः वा व्यक्तिं किमपि प्रकारेण क्रयणार्थं आमन्त्रणं न करिष्यति अचलसम्पत्परियोजना वा तस्य भागः, कस्मिन् अपि योजनाक्षेत्रे, अधिनियमस्य अन्तर्गतं स्थापिते हरियाणा अचलसंपत्तिनियामकप्राधिकरणे अचलसम्पत्परियोजनायाः पञ्जीकरणं विना"।

तदनन्तरं एकदा प्रवर्तकः परियोजनायाः पञ्जीकरणार्थं सर्वाणि अनिवार्यअनुमोदनानि प्रस्तौति तदा प्राधिकरणं परियोजनायाः पञ्जीकरणस्य अनुमोदनं करोति।

प्राधिकरणेन २०१६ तमस्य वर्षस्य धारा ५९ इत्यस्य अन्तर्गतं दण्डनीयः अपराधः इति धारा ३ उल्लङ्घनस्य दण्डकार्यवाही अपि समाप्तं कृत्वा ५ कोटिरूप्यकाणां दण्डः अपि कृतः इति सः अवदत्।

"अस्माकं परियोजनायाः माध्यमेन एनएच ३५२ डब्ल्यू इत्यस्य विकासस्य कारणेन तथा च मार्गसंरेखणस्य विषये जीडीएमएतः सूचनायाः अभावात् वयं स्वसेवानुमानं अन्तिमरूपेण निर्धारयितुं न शक्तवन्तः यत् पञ्जीकरणस्य प्रक्रियायै एच्आरएरा द्वारा अनिवार्यतया आवश्यकम् अस्ति।

"अस्माभिः एच्रेरा-संस्थायाः दण्डस्य अनुपालनस्य अनुपालनं कृतम्, नियामकैः यत् किमपि योग्यं मन्यते तत् सर्वदा अत्यन्तं सम्मानेन विनयेन च पालनं करिष्यामः" इति वाटिकासमूहस्य प्रवक्ता अवदत्