जयपुरस्य प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे th काङ्ग्रेसस्य उपरि स्वस्य आक्रमणं तीक्ष्णं कृतवान्, दलस्य अन्तर्गतं स्वस्य विश्वासस्य अनुसरणं कठिनम् इति उक्तवान् तथा च agai आरोपितवान् यत् जनानां धनं हर्तुं "चयनित" जनानां मध्ये वितरितुं गहनं षड्यंत्रं कृतवान् इति।

रविवासरे राजस्थानस्य बांसवरायां सभायां स्वेन कृतस्य 'धनस्य पुनर्वितरणस्य' टिप्पण्याः उल्लेखं कुर्वन् प्रधानमन्त्रिणा उक्तं यत् एतेन काङ्ग्रेस-इण्डी-गठबन्धनयोः एतावत् क्रुद्धता अभवत् यत् ते सर्वत्र मोडस्य "दुरुपयोगं" आरब्धवन्तः

"मया देशस्य समक्षं सत्यं स्थापितं यत् काङ्ग्रेसः भवतः धनं हर्तुं 'चयनित'जनानाम् मध्ये वितरितुं डी षड्यंत्रं कुर्वती अस्ति" इति सः टोङ्क्-नगरे एकस्मिन् सभायां अवदत्।

"द्वौ-त्रयदिनानि पूर्वं, अहं काङ्ग्रेसस्य एतत् मतबैङ्कराजनीतिं तुष्टीकरणराजनीतिं उजागरितवान्; एतेन काङ्ग्रेसस्य तस्य INDI गठबन्धनस्य च एतावत् क्रुद्धता अभवत् यत् ते सर्वत्र मोदी इत्यस्य दुरुपयोगं आरब्धवन्तः," इति सः पृष्टवान् यत् "why th Congress is scared of the सत्यं तस्य नीतयः गोपनं च" इति ।

"तेषां घोषणापत्रे लिखितम् अस्ति यत् ते धनस्य सर्वेक्षणं करिष्यन्ति। तेषां लीडः एकस्मिन् भाषणे उक्तवान् आसीत् यत् धनस्य एक्स-रे भविष्यति" इति सः अवदत्, "यदा मोदी रहस्यं उजागरितवान्, तदा भवतः गुप्तकार्यक्रमः बहिः आगतः,... त्वं वेपसि" इति ।

प्रधानमन्त्रिणा अपि आरोपः कृतः यत् काङ्ग्रेसशासने स्वस्य विश्वासस्य अनुसरणं कठिनम् अस्ति।

"हनुमान चालीसा इत्यस्य वचनं श्रुत्वा अपि काङ्ग्रेसशासने अपराधः भवति" इति सः अवदत्।

तस्य वचनं तस्मिन् दिने आगच्छति यदा देशे हनुमानजयन्ती उत्सवः आचर्यते।