नोएडा (यूपी), एकस्याः महिलायाः परिवारेण पञ्चवर्षीयं पतिं स्वइच्छाविरुद्धं विवाहं कृत्वा भाडेकर्तृभिः मारितः इति कथितम् इति शनिवासरे अत्र पुलिसैः उक्तम्।

पूर्वं जूनमासस्य १६ दिनाङ्के मृतस्य पुरुषस्य प्रकरणस्य अन्वेषणं कुर्वन् पुलिस-अनुसन्धानेन ज्ञातं यत् महिलायाः पिता मामा च तस्याः पतिं मारयितुं चत्वारि पुरुषान् नियुक्तवन्तः इति कथितम् इति ते अवदन्।

पुलिस उपायुक्ता (द्वितीयक्षेत्रम्) सुनीतिः अवदत् यत् इकोटेक-३ थानाक्षेत्रस्य संगमविहार कालोनी इत्यस्य समीपे १६ जून दिनाङ्के एकस्य अज्ञातस्य व्यक्तिस्य शवः प्राप्तः, यस्य पश्चात् सम्भलमण्डलस्य निवासी भूलेशकुमारः इति पहिचानः अभवत्। पश्चात् तस्य ऑटोरिक्शा अपि अप्राप्ता इति डीसीपी अवदत्।

सुनीतिः अवदत् यत् भूलेशस्य परिवारेण तस्य पत्नी प्रीतियादवस्य पिता बुधसिंहयादवस्य भ्राता मुकेशयादवस्य मित्रश्रीपालस्य च विरुद्धं मुकदमा दायरः। पञ्चवर्षपूर्वं प्रीतिः परिवारस्य इच्छाविरुद्धं भूलेशस्य विवाहं कृतवती इति अधिकारी अवदत्।

अन्वेषणकाले पुलिसेन ज्ञातं यत् प्रीतिस्य पिता बुद्धसिंहयादवः मामा खरकसिंहः च कथितरूपेण षड्यंत्रं कृत्वा स्वपरिजनस्य ग्रामस्य मण्डोलीनगरस्य चत्वारि बालकान् भुलेशस्य वधार्थं नियुक्तवन्तः इति डीसीपी अवदत्।

सुनीतिः अवदत् यत् अन्वेषणेन ज्ञातं यत् चत्वारः अभियुक्ताः -- अवधेशः, नीरजयादवः, यशपालः, टीतुः च नोएडानगरम् आगत्य भूलेशस्य गले गले गत्वा तस्य आटोरिक्शां गृहीतवन्तः इति कथ्यते।

डीसीपी इत्यनेन उक्तं यत् कथितघटनायाः सन्दर्भे प्रयुक्तं वाहनम्, गलाघोषार्थं प्रयुक्तं तौल्यं, हत्यायाः विनिमयरूपेण प्राप्ताः ३ लक्षरूप्यकाणां आभूषणं अपि अभियुक्तानां कृते बरामदं कृतम् अस्ति।