नवीदिल्ली [भारत], आगामिनि रोम-कॉम नाटकचलच्चित्रे 'कुडी हरियाने वाल दी' प्रेक्षकाः प्रेमस्य, संस्कृतिस्य, पाकसम्बन्धस्य च हृदयस्पर्शी यात्रां कर्तुं निश्चिताः सन्ति।

सोनम बाजवा, एमी विर्क, अजय हुडा च अभिनीता अस्मिन् चलच्चित्रे एमी विर्क् इत्यनेन अभिनीतः एकस्य पञ्जाबी-पुरुषस्य कथा अस्ति, यः मल्लयुद्धे गहनतया अनुरागी सोनम बाजवा इत्यनेन अभिनीता हरियाणवी-महिलायाः आहतः भवति तस्याः हृदयं जितुम् प्रयतमानोऽपि प्रेम्णः सांस्कृतिकसीमाः अतिक्रम्य तस्याः मल्लयुद्धजगति निमग्नः भवति ।

अमी सोनमः च पञ्जाबी-अभिनेतारः सन्ति, अजय हुडा चलच्चित्रे प्रामाणिकं हरियाणवी-स्पर्शं आनयति ।

पञ्जाब-हरियाना-योः संलयनं परितः केन्द्रीकृतं चलच्चित्रस्य आख्यानं कलाकारेषु एव प्रतिबिम्बितस्य सांस्कृतिकसमागमस्य प्रतिबिम्बं भवति ।

एएनआई इत्यनेन सह अद्यतनसाक्षात्कारे सोनम बाजवा इत्यनेन चलच्चित्रस्य सेट्-मध्ये कलाकारैः साझाः आनन्ददायकाः क्षणाः, विशेषतः हरियाणा-देशस्य समृद्ध-विविध-पाक-विरासतां परितः परिभ्रमन्तः, तेषां विषये स्नेहेन स्मरणं कृतम्

सा प्रकटितवती यत्, "भोजनबन्धनम् अस्माकं अनुभवस्य महत्त्वपूर्णः भागः आसीत् । अस्माकं प्रतिदिनं पारम्परिकं हरियाणवीभोजनं भवति स्म - बजरे की रोटी, कदी, चटनी, मखानः - एतत् सर्वं अस्माकं दैनन्दिनस्य भागः आसीत् । भोजनं सम्पर्कस्य सुन्दरः मार्गः अस्ति स्थानीयजनैः सह तेषां संस्कृतिं च अवगन्तुं वयं निश्चितरूपेण तस्य विषये बन्धनं कृतवन्तः।"

एतत् चलच्चित्रं न केवलं हृदयस्पर्शी प्रेमकथायाः प्रतिज्ञां करोति अपितु पञ्जाब-हरियाना-देशयोः सांस्कृतिकसमृद्धिं विविधतां च स्वस्य आख्यानस्य माध्यमेन उत्सवं कर्तुं प्रयतते।

सांस्कृतिकान्तराणां पूरणार्थं प्रेमस्य शक्तिं प्रदर्शयति 'कुडी हरियाने वाल दी' इति चलच्चित्रं जूनमासस्य १४ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।