अधुना सैयामी एकमात्रः भारतीया अभिनेत्री अस्ति यः १.९ कि.मी.तैरणं, ९० कि.मी.पर्यन्तं सायकलयानं, २१.१ कि.मी.

सैयामी अवदत् - "आयरनमैन् ७०.३ इत्यस्य अन्तिमरेखां पारं कृत्वा तत् पदकं प्राप्तुं मम जीवनस्य गौरवपूर्णेषु क्षणेषु अन्यतमः भवितुम् अर्हति । एतत् मम बाल्टीसूचौ सदा एव अस्ति, अहं च केवलं एतावत् प्रसन्नः अस्मि यत् अहम् अन्ततः एतत् कृतवान्! प्रशिक्षणं कृते १२ तः १४ घण्टापर्यन्तं शूटिंग् जुगुप्सन् एकः आयरनमैन् कठिनः आसीत्” इति ।

अभिनेत्री स्वीकृतवती यत् एतादृशाः दिवसाः सन्ति यदा प्रेरणा कुत्रापि न लभ्यते स्म ।

“तथा च यथार्थतया मया सह युद्धमिव अनुभूतम्। तानि घण्टानि अन्यः कोऽपि स्थापयितुं न शक्तवान्; सर्वं मयि आसीत्। सर्वेषु उत्थान-अवस्थासु-उड्डयनं त्यक्त्वा, नष्टसामानं, अन्यत् सर्वं च-अहं अन्तिमपर्यन्तं प्राप्तवान् । एषा दौडः मम मार्गं नष्टं किन्तु अन्ते मम मार्गं अन्वेष्टुं कृतवती अस्ति” इति ।

सा वदति यत् सा प्रसन्ना अस्ति यत् सा एतत् प्रबन्धितवती।

“न केवलं समाप्त्यर्थं अपितु यात्रायाः कृते या मां अत्र प्राप्तवान्। तया मम कृते दृढनिश्चयस्य शक्तिः दर्शिता, कथं यदि भवान् किमपि कार्ये मनः स्थापयति तर्हि भवन्तं कोऽपि निवारयितुं न शक्नोति इति। अहम् एतत् क्षणं मया सह सदा वहिष्यामि! अहं न केवलं सहनशक्तिक्रीडायां अपितु अभिनयक्षेत्रे अपि लम्बी रेस कि घोडी भवितुम् इच्छामि” इति सा अवदत्।

कार्यमोर्चे सैयामी अद्यैव ताहिराकश्यपस्य नेतृत्वे 'शर्माजी की बेटी' इति चलच्चित्रे दृश्यते स्म ।

ततः परं सा सनी देओल् इत्यनेन सह दृश्यते। सैयामी तेलुगु-चलच्चित्रनिर्माता गोपीचन्द् मालिनेनी इत्यस्य अस्थायीरूपेण 'SGDM' इति शीर्षके दृश्यते, यः पूर्वं 'डॉन सीनु', 'बालुपु', 'पाण्डगा चेस्को', 'विजेता', 'बॉडीगार्ड', ' क्राक्' इति ।

अस्य चलच्चित्रस्य “देशस्य बृहत्तमं एक्शन्-चलच्चित्रम्” इति लेबलं प्राप्तम् अस्ति ।