मुम्बई, बेन्चमार्क सेन्सेक्स, निफ्टी च गुरुवासरे अस्थिरसत्रे किञ्चित् न्यूनतां प्राप्तवन्तः यतः जूनमासस्य त्रैमासिकस्य प्रमुखवित्तीयपरिणामानां घोषणात् पूर्वं निवेशकाः भारीभारेषु लाभं बुकं कृतवन्तः।

प्रारम्भिक उच्चतमस्थानात् पश्चात्तापं कृत्वा ३० भागयुक्तः बीएसई सेन्सेक्सः २७.४३ अंकैः अथवा ०.०३ प्रतिशतं न्यूनः भूत्वा ७९,८९७.३४ इति स्तरं प्राप्तवान् । सूचकाङ्कः २४५.३२ अंकैः आरोह्य प्रारम्भिकव्यापारे ८०,१७०.०९ इति उच्चतमं स्तरं प्राप्तवान् परन्तु पश्चात् सूचकाङ्कस्य भारीभारयोः विक्रयणस्य कारणेन गतिं त्यक्तवान् । बैरोमीटर् ७९,४६४.३८ इति दिवसस्य न्यूनतमं स्तरं प्राप्तवान्, यत् अन्तिमसमाप्तेः ४६०.३९ अंकैः न्यूनः अभवत् ।

एनएसई निफ्टी ८.५० अंकं अथवा ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ अंकं प्राप्तवान् । व्यापकः सूचकाङ्कः दिवसव्यापारे २४,४०२.६५ इत्यस्य उच्चतमस्य २४,१९३.७५ इत्यस्य न्यूनतमस्य च मध्ये परिभ्रमति स्म ।

जियोजित् ​​वित्तीयसेवानां अनुसन्धानप्रमुखः विनोद नायरः अवदत् यत्, "मुख्यसूचकाङ्काः संकीर्णपरिधिषु व्यापारं कुर्वन्ति, प्रथमत्रिमासस्य अर्जनस्य ऋतुतः पूर्वं स्वस्य प्रीमियममूल्यांकनं न्याय्यं कर्तुं संघर्षं कुर्वन्ति, यस्य वशीकरणस्य पूर्वानुमानं भवति।"

सेन्सेक्सस्य शेयर्स् मध्ये बजाज फाइनेन्स्, महिन्द्रा एण्ड् महिन्द्रा, सन फार्मा, नेस्ले, एनटीपीसी, पावर ग्रिड्, एनटीपीसी, अल्ट्राटेक् सीमेण्ट्, लार्सन् एण्ड् टौब्रो च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

प्रमुखाः लाभं प्राप्तवन्तः ITC, Tata Motors, Asian Paints, Titan च ।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग च अधिकतया निवसन्ति स्म । यूरोपीयविपणयः सकारात्मकक्षेत्रे व्यापारं कुर्वन्ति स्म । बुधवासरे अमेरिकीविपणयः महत्त्वपूर्णतया अधिकतया समाप्ताः।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ५८३.९६ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं ०.२१ प्रतिशतं वर्धित्वा ८५.२६ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

बुधवासरे बीएसई-बेन्चमार्कः ४२६.८७ अंकैः अथवा ०.५३ प्रतिशतेन न्यूनः भूत्वा ७९,९२४.७७ अंकैः समाप्तः अभवत् । एनएसई निफ्टी १०८.७५ अंकं अथवा ०.४५ प्रतिशतं न्यूनीकृत्य २४,३२४.४५ इति स्तरं प्राप्तवान् ।

बुधवासरे उद्घाटनसौदानां द्वयोः अपि बेन्चमार्कसूचकाङ्कयोः अभिलेख उच्चस्तरं प्राप्तम् आसीत् ।