मुम्बई (महाराष्ट्र) [भारत]- एनडीएद्वारा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तृतीयकार्यकालस्य सर्वसम्मत्या घोषणायाः कारणात् गुरुवासरे शेयरबजारः सकारात्मकरूपेण उद्घाटितः।

सेन्सेक्सः ७४,८०४.६८ अंकैः ३७८.५९ अंकैः लाभेन उद्घाटितः, निफ्टी च १०५.६५ अंकैः २२,७२६.०० अंकैः उद्घाटितः ।

निफ्टी-कम्पनीषु २९ कम्पनयः उपरि आसन्, २१ कम्पनीः अधः आसन् । एनटीपीसी, एसबीआई, ओएनजीसी, कोल इण्डिया, पावर ग्रिड् च प्रमुखाः लाभाः अभवन् ।

अपरपक्षे ब्रिटानिया, हिन्दुस्तान यूनिलीवर, सिप्ला, हिण्डल्को, नेस्ले इण्डिया च सर्वोच्चहारिषु अन्यतमाः आसन्।बाजारस्य तकनीकीप्रदर्शनस्य विषये टिप्पणीं कुर्वन् कोटक सिक्योरिटीजस्य इक्विटी रिसर्च प्रमुखः श्रीकान्तचौहानः अवदत् यत् प्रारम्भिकविक्रयणस्य अनन्तरं अभवत् a sharp bounce.

"तकनीकीदृष्ट्या दिवसस्य प्रारम्भे विक्रयणस्य अनन्तरं निफ्टी, सेन्सेक्स च २१,७००/२१,८०० स्तरस्य समीपे समर्थनं प्राप्तवन्तौ, तीव्ररूपेण च उच्छ्रितौ, यत् सकारात्मकं संकेतम् अस्ति। मार्केट् दिवसस्य न्यूनतमबिन्दुतः ८८०/२६०० अंकं वर्धितवान् अपि च, २२,५००/ ७४,००० अथवा ५० दिवसीयः एसएमए (Simple Moving Average) स्तरः, यत् सकारात्मकम् अपि अस्ति” इति सः अवदत्।

बाजारस्य वर्तमानस्थितेः विषये चौहानः अवदत् यत् मंगलवासरस्य विशालपतनस्य अनन्तरं विपणः दीर्घकालं यावत् न्यूनः अस्ति।सः अवदत् यत्, "एतत् पुलबैकं २२,८०० तः २२,९५० स्तरपर्यन्तं विस्तारितुं शक्नोति। अस्माकं व्यापकरणनीतिसिफारिशः अस्ति यत् मध्ये दीर्घस्थानानि न्यूनीकर्तुं शक्नुमः एते स्तराः यदि निफ्टी २३,००० तः उपरि तिष्ठति तर्हि वयं विपण्यां किञ्चित् लघु आच्छादनं द्रष्टुं शक्नुमः।" अधोभागे समर्थनस्तरः २२,४००, २२,३०० च अस्ति । २२,३०० तः न्यूनः समापनः सम्भवतः एकीकरणस्य परिधिं २२,००० अथवा २१,८०० यावत् विस्तारयिष्यति।,

बैंक-निफ्टी सूचकाङ्कस्य दृष्टिकोणस्य विषये अपि चर्चा अभवत् । "बैङ्क-निफ्टी इत्यस्य कृते अपि एतत् विस्तारिते पुलबैक् मोड् मध्ये अस्ति, यत् सूचकाङ्कं ४९,५०० अथवा ४९,८०० स्तरं यावत् धकेलितुं शक्नोति। ४८,५०० स्तरेषु समर्थनम् अस्ति, ततः अधः एकः समापनः सूचकाङ्कं पुनः ४८,००० यावत् नेतुं शक्नोति" इति चौहानः अवदत्। यावत् धक्कायितुं शक्नोति।"

समग्रतया, बाजारस्य सशक्तः आरम्भः भाजपायाः निर्वाचनविजयस्य पश्चात् निवेशकानां विश्वासं प्रतिबिम्बयति, यत्र तकनीकीसूचकाः अधिकलाभानां सम्भावनां सूचयन्ति, तथा च व्यापारिणां कृते प्रमुखसमर्थनस्य प्रतिरोधस्य च स्तरं प्रकाशयन्ति।