मुम्बई, बेन्चमार्क सेन्सेक्सः प्रायः ९१ अंकैः वर्धमानः नूतनजीवनस्य उच्चतमस्थाने बन्दः अभवत् यदा निफ्टी प्रथमवारं २५,४०० स्तरात् उपरि निवसति स्म यस्य समर्थनं दृढवैश्विकप्रवृत्तिभिः पूर्वं बहुप्रतीक्षितस्य अमेरिकीफेडस्य व्याजदराणां निर्णयात् पूर्वं।

द्वितीयदिनस्य कृते अभिलेखनिर्धारणस्य उल्लासं विस्तारयन् ३० भागयुक्तः बीएसई सेन्सेक्सः ९०.८८ अंकाः अथवा ०.११ प्रतिशतं वर्धित्वा ८३,०७९.६६ इति जीवनस्य उच्चतमस्थाने निवसति। दिने १६३.६३ अंकैः अथवा ०.१९ प्रतिशतं वर्धित्वा ८३,१५२.४१ इति बिन्दुः अभवत् ।

एनएसई निफ्टी ३४.८० अंकं अथवा ०.१४ प्रतिशतं वर्धयित्वा २५,४१८.५५ इति सर्वकालिकशिखरं प्राप्तवान् ।

३० सेन्सेक्स फर्मेषु भारती एयरटेल्, एनटीपीसी, महिन्द्रा एण्ड् महिन्द्रा, कोटक महिन्द्रा बैंक्, टाइटन्, लार्सन् एण्ड् टौब्रो, आईसीआईसीआई बैंक्, बजाज फाइनेंस, हिन्दुस्तान यूनिलीवर, रिलायन्स इण्डस्ट्रीज इत्येतयोः सर्वाधिकं लाभः अभवत्

टाटा मोटर्स्, टाटा स्टील, अदानी पोर्ट्स्, जेएसडब्ल्यू स्टील, आईटीसी, एशियन पेंट्स् च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

एशियायाः विपण्येषु हाङ्गकाङ्ग-देशः लाभैः सह निवसति स्म, टोक्यो-देशः तु न्यूनतया समाप्तः । मुख्यभूमिचीनदेशस्य दक्षिणकोरियादेशस्य च विपणयः बन्दाः आसन् ।

यूरोपीयविपणयः सकारात्मकक्षेत्रे व्यापारं कुर्वन्ति स्म । अमेरिकीविपणयः सोमवासरे अधिकतया अधिकतया समाप्ताः।

"भारतीयबाजारः सूक्ष्मं सकारात्मकं गतिं प्रदर्शितवान्, यत् अमेरिकी-एफईडी-द्वारा दर-कटाह-चक्रस्य प्रत्याशायाः कारणेन चालितम् आसीत् । यद्यपि २५-बीपीएस-कटाहस्य बहुधा कारकं भवति, तथापि अर्थव्यवस्थायाः स्वास्थ्यस्य विषये एफईडी-टिप्पणीनां अनुकूलः एव अस्ति तथा च the future trajectory of rate cuts" इति जियोजित् ​​वित्तीयसेवानां शोधप्रमुखः विनोद नायरः अवदत्।

मंगलवासरे प्रकाशितसर्वकारीयदत्तांशैः ज्ञातं यत् अगस्तमासे थोकमहङ्गानि सस्तीनां कारणात् अगस्तमासे १.३१ प्रतिशतं यावत् क्रमशः न्यूनीभूता।

विदेशीयसंस्थागतनिवेशकाः सोमवासरे १६३४.९८ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.२५ प्रतिशतं न्यूनीकृत्य प्रति बैरल् ७२.५२ अमेरिकीडॉलर् इत्येव अभवत् ।

सोमवासरे बीएसई-मापदण्डः ९७.८४ अंकाः अथवा ०.१२ प्रतिशतं वर्धितः, सोमवासरे ८२,९८८.७८ इति नूतन-अभिलेख-शिखरं प्राप्तवान् । निफ्टी २७.२५ अंकैः अथवा ०.११ प्रतिशतं वर्धित्वा २५,३८३.७५ इति स्थाने निवसति । दिने अयं बेन्चमार्कः २५,४४५.७० इति नूतनं दिवसान्तर्गतं अभिलेखं प्राप्तवान् ।